SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 156 Minoru Hara Makaranda Saṁsāra-vişa-výkşasya dve phale amstopame | kāvyāmsta-rasāsvāda ālāpaḥ sajjanaiḥ saha || (IS. 6636) Saṁsāra-śrānta-cittānāṁ tisro viśränti-bhūmayah apatyam ca kalatram ca sadhu-saṁgatir eva ca || (IS. 6637) Snigdhair mugdhair vidagdhais ca yad āryais saha saṁgatiḥ etad evāyusah sāraṁ nisarga-ksaņa-bhanginaḥ (Cānakya-rāja-nīti-śāstra 7.67) 20. Cf. also, kāvyàmrta-rasāsvāda of IS.6636 as quoted in the note 19 above. 21. Cf. also, Anityatāvyanusstām karma-cchidrasasaṁśayāṁ || atta-säram karisyāmi katham nemām sārasvatim || (Mātịceta Satapañcāśataka 6) Poetical composition is called "the epitome of existence" by Jayadeva who uses the word bhava-sāra in place of saṁsāra-sära. Śrī-jayadeva-kaver idam uditam udāram śrnu sukhadam śubhadam bhava-sāram | keśava dhrta-daśa-vidha-rūpa jaya jagad-iśa hare 11 (Gītagovinda 1.15) 22. Three things are also enumerated in a similar context. Saṁsāra-śrānta-cittānām tisro viśrānti-bhūmayah | apatyam ca kalatraṁ ca sadhu-samgatir eva ca ||| (IS. 6637) 23. The body is often styled as asāra. For example, Samucchrayam tadvad asäram udvahan balam vyavasyed vişayārtham udyataḥ (10cd) sariram āmād api men-mayād ghatād. idam tu niņsāratamam mataṁ mama || (Saundarānanda 9. 11ab)
SR No.012080
Book TitleMakaranda Madhukar Anand Mahendale Festshrift
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year
Total Pages284
LanguageEnglish, Gujarati, Hindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy