SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Kampa-pronunciation in रथानां न ये पूराः RV 10.78.4 अप्राकृतस्तु यः स्वारः स्वरितोदात्तपूर्वगः । उदादायार्धमस्याथ शेषं निघ्नन्ति कम्पितम् ॥ 5 विभा स्वरितो द्विधा प्राकृतोऽप्राकृतश्च तत्र प्रकृत्या स्वभावेनोदात्तयोर्यथाकथंचित् संगति विना जातो यः स । प्राकृतः तद्धिन्नोऽप्राकृत इति बोध्यम् प्रौ. म. उदादाय उदात्तं कृत्वा । The source of the kärikā is not known. " 3. ह्रस्वे ह्रस्वं विजानीयाद् दीर्घे दीर्घं तथैव च । स्वरितस्यानुसारेण कम्पं कुर्वीत शास्त्रवित् ॥२२॥ 4. Cf. Whitney Sanskrit Grammar 87d, p. 30. Macdonell: Vedic Grammar 84 b, p. 78. 5. There seems to be no unanimity among the Vaidikas regarding the practice of pronouncing the ekakampa or trikampa. In this connection I heard from the Late Shri Vinayakabhatta Ghaisas, a reputed Rgvedin from Pune, that the Vaidikas from the southern Maharashtra everywhere follow the practice of pronouncing ekakampa irrespective of the short or long quality of the preceding independent circumflex. This information requires verification. 6. Rgveda ed. by Max Müller, Oxford, 1872. Rgveda Samhitä ed. by the Vaidika Sariśodhana Mandala, Pune 1972. 7. Included in the Siksāsamgraha, Varanasi 1989, p. 134. T 8. हूस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम्। उत्तरार्धं तु परिशेषादनुदात्तम्। तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्त श्रुतिः प्रातिशाख्ये प्रसिद्धा । 'क्व 1⁄2 वोऽश्वाः ' । ' रथा॑नां॒ न ये 2 रा:' । 'श॒तच॑क्रं यो ह्यः' इत्यादिष्वनुदात्तश्रुतिः । सिद्धान्तकौमुदी with तत्त्वबोधिनी, Nirnayasāgara edition, Bombay, Śaka 1830 (=A. D. 1908) ३ 9. क्वेति .... उदात्तपरत्वे ह्रस्वस्वरितस्योदाहरणमुक्त्वा दीर्घस्वरितस्योदाहरणमाह रथानां न य इति । ये ३ अरा इति पदद्वयमपि फिट्स्वरेणान्तोदात्तम् । The relevance of the figure ३ placed after ये is inexplicable. 10. स्वरितपरत्वे उदाहरणमाह- शतचक्रमिति । 11. 'शतचक्रं यो' इत्यकारः कम्पस्वरितः । स तु 'ह्य' इत्यकारात्मकस्वस्तिपरकः । 12. See annotation 2 above.
SR No.012080
Book TitleMakaranda Madhukar Anand Mahendale Festshrift
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year
Total Pages284
LanguageEnglish, Gujarati, Hindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy