SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ધન્યાસ્ત ખલુ તપોધના : अद्य नश्वरेण कलेवरेण विरहिता अपि तेऽस्माकं पुरो लक्षशो रूप्यकाणां व्ययेन सम्प्रवृत्तानां धर्मधाम्नां कर्मणां च यशोभिश्चिरं विराजन्त एवेति मत्वा तेषां स्मृतिमहोत्सवमाकलयाम इत्यहो नः सौभाग्यम् । स्थाने स्थाने जिनेशालय-पठनगृहच्छात्रसंवासशालाः, साध्यावासांश्चिकित्सालय-भवनवरान् संघयात्राः सुदीक्षाः । शिक्षा-ग्रन्थालय-भविकहिता भूरिसंस्थाः प्रयुज्य, भूलोकं पावयित्वा जिनमुनितिलको मोहनः स्वर्गतोऽभूत् ॥८॥ चकार यो वै जिनशासनस्य, समुन्नति भूरिपरिश्रमेण । । भवन्तु तस्मै नतयोऽस्मदीयाः, सुभक्तियुक्ता मुनिमोहनाय ॥९॥ NCE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.012077
Book TitleMohanlalji Arddhshatabdi Smarak Granth
Original Sutra AuthorN/A
AuthorMrugendramuni
PublisherMohanlalji Arddhashtabdi Smarak Granth Prakashan Samiti
Publication Year1964
Total Pages366
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy