SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [३१७ [६९ ] तं धारणं परम-रम्म-पहं च जाणं सम्मं च एव पुरिसत्थ-विसाल-ठाणं । जोई-सरूव-परमं पद-दाण-जोग्गं णाणं जगे अखय-सुद्ध-पबुद्ध दाणं ॥ ६९ ।। [७० ] सम्मं विणा परिभमेदि जणो हि लोए णतं च काल-सय-दुक्ख-अणाण-णाणे । णाणं विणा चरिद-भाव-पवित्त-हीणो चारित्त-चार-भव-भार-पवणं णो ॥ ७० ॥ [७१ ] कल्लाण-सव्व-अदुलो सुह-सस्स-बीओ संसार-सायर-तरं तरणी-समाणं । पावस्स रुक्ख-हणणे तं कुढार-रूवं णाणं च णाणमदि-णायग-जाण-तुल्लं ॥ ७१ ॥ [७२ ] जाए च जीव-रयणत्तय-धम्म-धारी ___पण्णा-पहाण-उदहिं अवगाहणाणं । णाणाइ-जोग-गुण-णेय-पजोगणाणं दे दाण-णाणमदि-णाण-सुणाण-झाणं ॥ ७२ ।। [७३ ] जे वी जणा भमण-सील-अवार-लोए ते भत्त णाण थह-जुत्त पमत्त-मुत्ता । जाएदि लोग-सिहरे सुह-णाण-झाणे पासाण-कंचण-जधा मलमुत्त-जादे ॥ ७३ ॥ [७४ ] मे णाण-णाणमदि-सम्म-फलादु हेडं दंसेण णाणफल सम्म-चरित्त-धम्मं । वित्तेण वड्ढदि भवं रदि-भाव-दोसं चारित्त-चारु-रमणेण च मुत्ति-कम्मं ॥ ७४ ॥ [७५ ] तच्चेपा बोह-मणरोध-सुजोग-भावो अप्पेण अप्पहिद-सुद्ध-समत्त-भावो । रागेण दोस-रहिदेण च सोह-मुत्तो मोहेण मारदि मणं चरदे सुणाणं ॥ ७५ ॥ [७६ ] संती-वएण अणुरूव-सु-सोम्म-भावे णाएण तच्च-णय-संत-महंत-णाणं । वेसिट्ठ-भद्दहिदबोह-णिगूढ-सत्थं सिद्धंत-सार-अहिहार-भजंत-विजं ॥ ७६ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy