SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६२ श्रो यतीन्द्रसूरि अभिनंदन ग्रंथ जीवन युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य-अनेन श्रेयो मार्गेण यदि चलेत् तर्हि नूनं स श्रुत्युक्तं सम्पूर्णमायुः सुष्टुभोक्तुम् प्रभवेत् । भवता च अद्य पञ्चसप्तति समे वर्षे अशिथिलितेन्द्रियवर्गेण प्रविशता एतत् स्वाचारेण सिद्धंकृतमस्ति । अतो भाविनि काले ऽपि भवान् पूर्णायुष्मान नूनं भूयादित्यत्र नास्त्यस्माकं शंकालवोऽपि । सौभाग्यशालिनमात्मानं मन्यमानोऽहं - “ वाग्जन्मवैफल्यमसह्यशल्यं " गुणाधिक वस्तुनि मौनिता चेत् खलत्वमल्पीयसि जल्पिते ऽपि तदस्तुबन्दिभ्रमिभूमितैव ।" ___ इतीमं श्लोकं कविमुकुटालंकारहीरस्य पण्डितप्रकाण्डस्य श्रीहर्षस्य प्रमाणीकृत्य, गुणाधिकस्य भवतोवर्णनं अकृत्वाचिरं मां तुदद् असह्यं हृद्तंशल्यं समुर्द्धतुं द्वित्र : शब्दैस्त्वां वर्णयित्वा समागतं खलत्वं परिहर्तुं अनेन बहुवर्णनेन प्राप्तां बन्दिभूमिका सानन्दं समुह्य विरमामि अस्याः पल्लवितायाः विभूतिपूजाया । इतिशम् "क एतां रचनामत्र सुलभामकरोन्नर " Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy