SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ___ श्री यतीन्द्रसूरि अभिनंदन ग्रंथ विविध २. सं. १०६८ के लेख में गच्छे श्रीपार्श्वसूरिणां... ३. सं. १३९१ , , उवढवेल्य श्रीमाणिक्य सूरिपट्टे श्रीवयर सेणसूरिभिः सं. १४०९ ,, अनढंबीय श्रीवयरसेणसूरिभिः १४२० ,, झरेडीयक श्रीविजयचंद्रसूरिभिः ६. सं. १४२० ,, श्रीवाल गच्छे श्री श्रीमल्ल ७. सं. ८. सं. १४३४/४० , ,, दादासिरिचंद्रसूरि ९. सं. १२५८ , ,, भावदेवाचार्यगच्छ जिनदेवसूरि १०. सं. १३६८ ,, ,, वादीन्द्रश्रीदेवसूरिंगच्छे धर्मदेवसूरि ११. सं. १४ , , ओंत्रश्रीगच्छे श्रीसूरिभिः । ___२ कई गच्छों की आचार्य-परम्परा सम्बन्धी ऐति. नोंध - (१५ वीं शताब्दी तक की) नागेन्द्र गच्छे-विजयसेनसूरि, उदयप्रभसूरि, मल्लिषेणसूरि, प्रमाणंदसूरि, शखरसूरि, श्री सागरचंद्रसूरि । खंडेरगच्छे - यशोभद्रसूरि, शालिसूरि, सुमतिसूरि, ईश्वरसूरि, शांतिसूरि पुनः पुमः । वायडगच्छे - श्री जीवदेवसूरि, जिनदत्तसूरि, पंडित अमर, राशिल्लसूरि पुनः पुनः । थारापद्रीय गच्छे- श्री शांतिसूरि, श्री प्रसन्नचंद्रसूरि, श्री सर्वदेवसूरि, विजयसिंहसूरि सूरयः । पूर्णतल्लगछे-श्री दत्तसूरि, यशोभद्रसूरि, प्रद्युम्नाचार्य, गुणशेखरसूरि, श्री देवचंद्रसूरि, श्री हेमसूरि, वालचंद्रसूरि संताने माणिक्यसूरि, वज्रसेनसूरि, हरिभद्रसूरि, हरिप्रभसूरि। भावडारगछे - श्री विजयसिंहसूरि, श्री वीरसूरि, भावदेवसूरि, जिनदेवसूरि, पुनः पुनः। ओसवालगछे -- देवगुप्तसूरि, सिद्धसूरि, कक्कसूरि, पुनः पुनः रत्नप्रभसूरि, यक्षदेवसुरि। भांडारीगछे-मून्येव नामांनि । कोरंटावालगछे - श्री ननसूरि, कक्कसूरि, सावदेवसूरि, पुनः २। कृष्णर्षि गछे - श्री जयसिंहसूरि, प्रसन्नचंद्रसूरि, महेन्द्रसरि पुनः पुनः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy