SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ समयसुन्दर की रचनाएँ संवीक्ष्य सूत्रसिद्धान्त भाष्यप्रकरणादिकम् । विशेषसंग्रहं वक्ष्ये स्वपर स्मृतिहेतवे ॥ प्रस्तुत ग्रन्थ में ग्रंथकार ने जिन ग्रन्थों में समान्यतया प्रचलित एवं प्रसिद्ध बातों अतिरिक्त कुछ विशेष बातों का उल्लेख हुआ है, उनका विवेचन एवं संकलन किया है। ग्रन्थकार ने उल्लिखित तथ्यों के ग्रन्थों, उनकी पत्र - संख्या, अध्याय या २९०५, गाथा, स्थान आदि का भी उल्लेख किया है। विशेष स्पष्टीकरण के लिए एक-दो उदाहरण अवलोक्य हैं १. ग्रामपरासरो विप्रो राजनियुक्तो ग्रामे राज्ञः क्षेत्राणिखेटयन् । भक्तागमेपि निर्घृणो नामुंचत् । राजक्षेत्रं वापयित्वा श्रांत्र: क्षुतृषाक्रांतै: षट् ढलशतनियुक्तषट् हालिकशतैर्द्वादशभिर्वृषभशतैश्च । आयाते भक्ते वेलाऽतिक्रमे बलात्स्वक्षेत्रे । एकैकां सीतामदापयत् । अन्तरायं कर्माऽर्जित्वा । अनालोच्य मृत्वा भवं भ्रांत्वा । अकामनिर्जरया द्वारवत्यां कृष्णहरेर्ढढणापत्यांढंढणसुतोऽभूत् । स यौवनेधर्मनेमैः श्रुत्वा प्रव्रज्यबहु श्रुतो भूः । अन्यदातदंत रायकर्मो दीर्णमित्यादि ॥ श्री उत्तराध्ययनावचूर्णो द्वितीयाध्ययने अलाभपरीषहाधिकारे । अत्र षट्ट्ठलशतानि १ भव भ्रान्त्वा २ बहुश्रुतोभृः ३ अन्यदा ४ इतिस्थानचतुष्टयेविशेषः ॥ २ ॥ २. उत्तराध्ययनानि निर्वाणकाले श्री वीरेणाकानि चित्सूत्रतः कानिचिदर्थतः । उक्तानि । इति श्री उत्तराध्ययनावचूर्णौ प्रथमाध्ययनव्याख्या प्रारम्भे । अत्र श्रीवीरेण निर्वाणकाले उक्तानीति विशेषः ॥ ३ ॥ ३. इदं च परीषहाध्ययनं अष्टमपूर्वं मध्यगतमभूत् यत: । कम्मप्पवायपुव्वे सत्तरसेहूमं मिजं सुतं । सनयं सउदाहरण । तं चेव इहं पिन्नायव्वं ॥ १ ॥ इतिनिर्युक्तै : अस्याध्ययनस्यकर्मप्रवादनामाष्टकमपूर्वसप्तदशप्राभृतात् सुधर्मस्वामिना जम्बूप्रतिकथनाच्चेति द्वितीयाध्ययने अभूजिणागाथा व्याख्याने । इति श्री उत्तराध्ययनेद्वितीयाध्ययने । अत्र द्वितीयाध्ययनं । अष्टमपूर्वगतमितिविशेषः ॥ ४ ॥ जैन साहित्य-शोधस्नातकों के लिए प्रस्तुत ग्रंथ बहुत ही लाभदायक है। यह ग्रन्थ अनेक बिशेषताओं को अपने में समाविष्ट किये हुए है। इसमें कुछ १६० प्रकरण हैं । प्रत्येक प्रकरण में विशेषताओं की चर्चा की गई है। ग्रन्थान्त में प्रशस्ति भी प्रदत्त है समयसुन्दर ने वि० सं० १६८५ के फाल्गुन मास में लूणकर्णसर में शिष्यहितार्थ यह रचना लिखी थी - 1 तै: शिष्यादिहितार्थं, ग्रन्थोयंग्रथितः प्रयत्नेन । नाम्नाविशेषसंग्रह, इषुवसु श्रृंगार - मितवर्षे ॥ ३ ॥ ...गं श्रीमति लूणकर्णसरसि श्रीसंघदीप्तोदये । ग्रन्थोयं परिपूर्णतामलभत श्री फाल्गुनेमासि च ॥ ४ ॥ Jain Education International ११५ For Private & Personal Use Only www.jainelibrary.org
SR No.012071
Book TitleMahopadhyaya Samaysundar Vyaktitva evam Krutitva
Original Sutra AuthorN/A
AuthorChandraprabh
PublisherJain Shwetambar Khartargaccha Sangh Jodhpur
Publication Year
Total Pages508
LanguageHindi
ClassificationSmruti_Granth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy