SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १६) सर्वश्रुतिशिरोरत्न विराजितपदांबुजः । सिद्धान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ।। १७) स्थावरं जंगम चैव तथा चैव चराचरम् । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ १८) अखण्डमंडलाकारं व्याप्तं येन चराचरं । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १९) भवारण्यप्रविष्टस्य दिग्मोहभ्रान्तचेतसः । येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः । २०) तापत्रयाग्नितप्तानां अशांतप्राणीनां भुवि । गुरुदेव परा गंगा तस्मै श्रीगुरवे नमः ॥ २१) यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । य एव सर्वसंप्राप्तिस्तस्मै श्रीगुरवे नमः ।। Jain Education international गुरु महिमा (१) ध्यानमूलं गुरोर्मूतिः पूजामूलं गुरोः पदम् । मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ (२) एको देव एकधर्म एकनिष्ठा परं तपः । गुरोः परतरं नान्यन्नास्ति तत्वं गुरोः परम् ॥ (३) गुकारं च गुणातीतं रुकारं रुपवर्जितम् । गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ॥ ‘ગુ’ શબ્દ ગુણાતીત અને ‘રુ’ શબ્દ રૂપાતીતને પ્રગટ કરે છે. જે ગુણ-રૂપી અતીત (નિર્ગુણનિરાકાર) સ્વરૂપને આપનાર છે તે ગુરુ કહેવાય. (४) शुद्धाभ्यासस्य शान्तस्य सदैव गुरुसेवया । गुरुप्रसादादत्रैव तत्त्वज्ञानं प्रकाशते ॥ શુદ્ધ અભ્યાસ કરનાર, પ્રશાંત અને ગુરૂની સેવા કરનારાઓને ગુરૂકૃપાથી અહીં જ તત્ત્વજ્ઞાનનો પ્રકાશ થાય છે. (५) किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि । दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ॥ For Evate & Personal Use Only
SR No.012069
Book TitleVismi Sadini Viral Vibhuti Part 01
Original Sutra AuthorN/A
AuthorHemvallabhvijay
PublisherSahasavan Kalyanakbhumi Tirthoddhar Samiti Junagadh
Publication Year2009
Total Pages202
LanguageGujarati
ClassificationSmruti_Granth
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy