SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (आचार्य देव श्र युवा Education Infociational बल्लभ श्री मद विजय लभ प्यूरीश्वरजी म.सा. वल्लभ वृद्ध जैनाचार्य श्री १०८, श्रीमद् विजय वल्लभ सूरीश्वर जी महाराज की जन्मादि कुण्डलियाँ अथ श्री मध्यलोकालंकारभूत जम्बूद्वीपे दक्षिण भारते आर्यक्षेत्रे गुर्ज्जरवेशे गौरवास्पदे बड़ौदाख्यनगरे अवसर्पिणयाः पंचमारे श्री महावीरप्रभु शासन काले २३९७ तमे वीर निर्वाणाब्दे, १७९२ तमे शकशालि सम्वत्सराब्दे, १९२७ तमे विक्रमाब्दे, दक्षिणायने, शरऋतौ मासोत्तमे कातिकेमासे, शुक्लेपक्षे शुभतिथौ द्वितीयायां २५-४३, बुधवासरे, विशाखाभे २०-२० आयुष्यामन् योगे ५-१५ कौलव करणे २५-४३ दिनमानं २८-३० तुलार्कतः गतांशः १०, तदनुसार २६ अक्तूबर १८७० ख्रिष्टाब्दे, सूर्योदयादिष्टम् ७-७, अयनांशाः २२-१२-१३-७ लग्नम् ७ १८-०-४ दशम ४-२५-०-४४, स्वोदय ४-२२-१० बड़ौदा नगरीय अक्षांशाः २२-१८ तुलांशाः ७३-१२ पू० वृश्चिकलग्ने जैनधर्म प्रतिपालकस्य वीसा श्रीमालीवंशावतंसस्योत्तमकुलोत्पन्न स्यसुप्रसिद्धस्य तेजस्विनः श्रीमतो धर्माराधकस्य श्रेष्ठिवर्य श्री दीपचन्द्रस्य धर्मपत्नी श्रीमती इच्छादेवी स्वदक्षिणाकुक्षितः पुत्ररत्नमजीजनत् । जन्म कुण्डली १० १२ के. ९ श. ११ १ ८ चं० २ सू. ७ शु. मं० For Private & Personal Use Only ६ बु० ५ गु० ३ रा० ४ १० १२ चालत (भाव) कुण्डली के० ९ ११ १ श०८ २ चं० ७ सू० ५ शु० ६बु० ४ मं० गु० ३ रा० www.janglibrary.com
SR No.012062
Book TitleAtmavallabh
Original Sutra AuthorN/A
AuthorJagatchandravijay, Nityanandvijay
PublisherAtmavallabh Sanskruti Mandir
Publication Year1989
Total Pages300
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy