SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ 150 ACÃRYA VIJAYAVALLABHASŪRI COMMEMORATION VOLUME मारद्धो। अहं पि गहिय गाओ णिग्गतो । सव्वो सो जणो सहाणाणि गतो। अहं पि अवउज्झिय गाओ इहमागतो। तं भणइ कई सच्चं ।" सेसगा भणंति 'सच्चं सच्चं'। एलासाढो भणति 'कहं गावीओ कंबलीए आयाओ, गामो वा वालंके। सेसगा भणंति 'भारहसुतीए सुब्वति जहा पुव्वं आसी एगण्णवं जगं सव्वं, तम्मि य जले अंडं आसी। तम्मि य अंडगे ससेलवणकाणणं जगं सव्वं जति मायं तो [P.93] तुह कंबलीए गावो वालुंके वा गामो ण माहिति । जे भणसि जहा ढेकूदरे अयगलो तस्स य अतिआ तीए वालुक एत्थ वि भण्णति उत्तरं । ससुरासुरं सनारकं ससेलवणकाणणं जगं सव्वं जह विण्हुस्सुदरे मातं, सो वि य देवतीउदरे मातो, सा वि य सयणिज्जे माता, जइ एयं सच्चं तो तुह वयणं कहं असच्चं भविस्सति ।' ततो ससगो कहितुमारद्धो । “अम्हे कविपुत्ता, कयाई च करिसणाति । अहं सरयकाले खेत्तं अहिगतो । तम्मि य छेत्ते तिलो वुत्तो । सो य एरिसो जातो जो परं कुहाडेहिं छेत्तव्यो । तं समंता परिभमामि, पेच्छामि य आरणं गयवरं । तेणम्हि उच्छित्तो, पलातो, पेच्छामि य अइप्पमाणं तिलरुखं, तम्मि विलग्गो पत्तो य गयवरो । सो मं अपावंतो कुलालचकं व तं तिलरुक्खं परिभमति, चालेति तत्थ तिलरुक्खं । तेण य चालिते जलहरो विव तिलो तिलवुहिं मुंचति । तेण य भमंतेण चक्कतिला विव ते तिला पिलिता । तओ तेल्लोदा णाम णदी बूढा । सो य गयो तत्थेव तिलचलणीए खुत्तो मओ य । मया वि से चम्म गहियं दतितो कतो, तेल्लरसभरितो । अहं पि खुधितो खलभारं भक्खयामि, दस तेल्लघडा तिसितो पियामि । तं च तेल्लपडिपुण्णं दइयं घेत्तुं गाम पहिओ। गामबहिया रुक्खसालाए णिक्खिविउं तं दइयं गिहमतिगतो । पुत्तो य मे दइयस्स पेसिओ । सो तं जाहे ण पावइ ताहे रुखं पाडेउं गेण्हेत्था । अहं पि गिहाओ उओहि परिभमंतो इहमागओ । एयं पुण मे अणुभूतं । जो ण पत्तियति सो देउ भत्तं।" सेसगा भण्णंति 'अस्थि एसो य भावो भारहरामायणे सुतीसु जति ।। तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥१॥ ज भणसि कहं एमहंतो तिलरुक्खो भवति । एत्थ भण्णति-पाडलिपुत्ते किल मासपादवे भेरी हिम्मविया, तो किह तिलरुक्खो एमहंतो ण होजाहि ।' ततो मूलदेवो कहिउमारद्धो । सो भणति "तरुणतणे अहं इच्छियसुहामिलासी धाराधरणट्ठताए सामिगिहं पहितो छत्तकमंडलहत्थो, पेच्छामि य वणगय मम वहाए एजमाणं । ततो अहं भीतो अत्ताणो असरणो किंचि णिलुक्कणवाणं अपस्समाणो दगच्छड्डणणालएणं कमंडलं अतिगओ म्हि । सो वि गयवरो मम वहाए तेणेवंतं अतिगतो। ततो मे सो गयवरो छम्मासं अंतोकुंडीयाए वामोहिओ । तओ हं छम्मासंते कुंडियगीवाए णिग्गतो । सो वि य गयवरो तेणवंतेण णिग्गतो, णवरं वालग्गं ते कुंडियगीवाते लग्यो । अहमवि पुरतो पेच्छामि अणोरपारं गंगं । सा मे गोपयमिव तिण्णा । गतो म्हि सामिगिहं । तत्थ मे तण्हाछुहासमे अगणेमाणेण छम्मासा धारिया धारा । ततो पणमिऊणं महासेणं पयाओ संपत्तो उज्जेणिं, तुब्भं च इहं मिलिओ इति । तं जइ एयं सच्चं तो मे हेऊहिं पत्तियावेह । अहमण्णह अलियं ति धुत्ताणं देह तो भत्तं।" तेहिं भणियं 'सच्च। मूलदेवो भणइ 'कहं सच्चं ते भणंति 'सुणेह। जह पुव्वं बंभाणस्स मुहातो विप्पा णिग्गया, बाहओ खत्तिया, ऊरूसु वइस्सा, पदेसु सुद्दसुद्दा । जइ इत्तिओ जणवओ तस्सुदरे माओ तो तुम हत्थी य कुंडियाए ण माहिह । अण्णं च किल बंभाणो विण्हू य उड्ढाहं धावंता गता दिव्ववाससहस्सं तहा वि लिंगस्संतो ण पत्तो । तं जइ एमहंतं लिंग उमाए सरीरे मातं तो तुहं हत्थी य कुंडियाए ण माहिह । जं भणसि वालग्गे इत्थी कहं लग्गो, तं सुणसु । विण्हू जगस्स कत्ता [P. 94] एगण्णवे तप्पति तवं जलसयणगतो, तस्स य णाभीओ बंभा पउमगब्भणिभो णिग्गतो णवरं पंकयणाभीए लग्गो, एवं जइ तुमं हत्थी य विणिग्गतो हत्थी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012060
Book TitleVijay Vvallabhsuri Smarak Granth
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1956
Total Pages756
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy