SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ सुवर्णभूमि में कालकाचार्य १३५ परिशिष्ट ५ उत्तराध्ययन नियुक्ति और चूर्णि के संदर्भ उज्जेणी कालखमणा सागरखमणा सुवरणभूमीए। इंदो आउयसेसं पुच्छइ सादिव्वकरणं च ।। १२० ॥ उत्तराध्ययन नियुक्ति, २ अध्ययन 'उज्जेणी कालखमणा' गाथा (११६-१२७) उज्जेणीए अजकालगा अायरिया बहुस्सुया, तेसिं सीसो न कोइ नाम इच्छइ पढिउं, तस्स सीसस्स सीसो बहुस्सुश्रो सागरखमणो नाम सुवन्नभूमीए गच्छेण विहरइ, पच्छा अायरिया पलायितुं तत्थ गता सुवरणभूमी, सो य सागरखमणो अणुयोगं कहयति पण्णापरिसहं न सहति, भणंति-खंता! गतं एयं तुभ सुयक्खधं जावोकधिजतु, तेण भण्णति-गतंति, तो सुण, सो सुणावेउं पयत्तो, ते य सिजायरणिबंधे कहिते तस्सिसा सुवन्नभूमि जतो वलिता, लोगो पुच्छति तं वृंदं गच्छंतं--को एस आयरिश्रो गच्छति ? तेण भण्णति-कालगायरिया, तं जणपरंपरेण फुसंतं कोड़े सागरखमणस्स संपत्तं, जहा--कालगायरिया आगच्छंति, सागरखमणो भणति-खंत ! सच्चं मम पितामहो आगच्छति ? तेण भण्णति-मयावि सुतं, आगया साधुणो, सो अब्भुहितो, सो तेहिं साधूहि भएणति-- खमासमणा केई इहागता ? पच्छा सो संकितो भणति-खंतो एक्को परं अागतो, ण तु जाणामि खमासमणा, पच्छा सो खामेति, भणति--मिच्छामि दुक्कडं जंएत्थ मए प्रासादिया, पच्छा भणति-खमासमणा! केरिसं अहं वक्खाणेमि? खमासमणेण भण्णति-लई, किंतु मा गव्वं करेहि को जाणति कस्स को आगमोत्ति, पच्छा धूलिणाएण चिक्खिलपिंडएण य ाहरणं करेंति, ण तहा कायत्वं जहा सागरखमणेण कतं, ताण अजकालगाण समीवं सक्को गितु निगोयजीवे पुच्छति, जहा अजरक्खियाणं तथैव जाव सादिव्यकरणं च। -उत्तराध्ययनचूर्णि, (ऋषभदेव केशरीमलजीश्वे. संस्था, रतलाम, ई० स० १९३३), पृ०८३-८४ और देखिये, श्रीशान्तिसूरिकृत उत्तराध्ययन-बृहद्वृत्ति, भाग १, पृ० १२७-१२८।। परिशिष्ट ६ व्यवहारभाष्य और चूर्णि के संदर्भ भाष्यगाथा पुरिसज्जाया चउरो वि भासियब्वा उ आणुपुवीए । श्रत्थकरे माणकरे उभयकरे नोभयकरे य॥ ३ ॥ पढमतइया एत्थं तु सफला निफ्फला दुवे इयरे । दिडतो सगतेणा सेवता अनेरायाणं ॥४॥ उज्जेणी सगरायं नीयागब्वा न सुट्ठ सेवेति। वित्तियदाणं चोज निवेसया अण्णनिवे सेवा ॥ ५ ॥ धावयपुरतो तह मग्गतो या सेवइ य ासणं नीयं । भूमियंपि य निसीयइ इंगियकारी उ पढमो उ॥६॥ चिक्खेल अन्नया पुरतो उगतो से एगो नवरि सवतो। तुढेण तहा रन्ना विती उ सुपुक्खला दिना ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012060
Book TitleVijay Vvallabhsuri Smarak Granth
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1956
Total Pages756
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy