SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ જેન ન્યાયની પ્રાચીનતા અને ભારતીય ત્રિશાખિક ન્યાય પછી પૂર્વવત, શેષવત્ અને દૃષ્ટસાધર્યવત્ અનુમાનનાં ઉદાહરણો આપ્યાં છે. से तं अणुमाणे। __ से किं तं ओवम्मे ?, २ दुविहे पण्णत्ते, तं जहा-साहम्मोवणीए अ वेहम्मोवणीए अ। से किं तं साहम्मोवणीए ?, २ तिविहे पण्णत्ते, तं जहा-किंचिसाहम्मोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए । x x x x से किं तं वेहम्मोवणीए ? २ तिविहे पण्णत्ते, तं जहा-किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । x x x x से तं ओवम्मे । से किं तं आगमे ?, २ दुविहे पण्णत्ते-लोइए अ लोउत्तरिए अ। x x से तं आगमे, से तं णाणगुणप्पमाणे । x x से किं तं नयप्पमाणे ?, २ तिविहे पण्गत्ते, तं जहा-पत्थगदिटुंतेणं वसहिदिटुंतेण पएसदिटुंतेण ( पृ० २२२ ) x x से तं नयप्पमाणे । से किं तं संखप्पमाणे ? २ अट्ठविहे पण्णत्ते, तं जहा-नामसंखा, ठवणसंखा, दव्वसंखा, ओवम्मसंखा, परिमाणसंखा, जाणणासंखा, गणणासंखा, भावसंखा । पृ० २३० x x x से तं भावप्पमाणे । से तं पमाणे । पमाणेत्ति पयं समत्तं । ( सू० १४६ ) पृ० २४१ से किं तं निक्खेवे ?, २ तिविहे पण्णत्ते, तं जहा-ओहनिप्फण्णे नामनिप्फण्णे सुत्तालावगनिष्फण्णे । से किं तं ओहनिप्फण्णे ? २ चउब्बिहे पण्णत्ते, तं जहा-अज्झयणे अज्झीणे आए खवणा । से किं तं अज्झयणे ?, २ चउव्विहे पण्णत्ते, तं जहा-णामझयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे, णामट्ठषणाओ पुत्वं वण्णिआओ। x x x से तं निक्खेवे (सू० १५० पृ० २५७ ) __ से किं तं णए ?, सत्तमूलणया पण्णत्ता, तं जहा-णेगमे, संगहे, ववहारे, उज्जुसुए, सद्दे, समभिरूढे, एवंभूए, तत्थ-णेगेणिं माणेहि मिणइ त्ति णेगमस्स य निरुत्ती । सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं ॥ १२६ ।। संगहिअ पिडिअत्थं संगहवयणं समासओ बिति । वच्चइ विणिच्छिअत्थं ववहारो सव्वदव्वेसुं ।। १३७ ॥ पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेअव्वो । इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सहो ।। १३८ ॥ वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजणअत्थतदुभयं एवंभूओ विसेसेइ ॥ १३९ ॥ णायंमि * १४६ * [ श्री मात्भाराभर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy