SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ જૈન ન્યાયની પ્રાચીનતા અને ભારતીય ત્રિશાખિક ન્યાય से किं तं पमाणे ?, २ पमाणे चउम्विहे पण्णत्ते, तं जहा-पञ्चक्खे अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहा णेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अणंतरागमे परंपरागमे । ( सू० १९३ ) व्याख्याप्रज्ञप्ति पृ० २२१-२ ( समिति) નીચે દર્શાવ્યા પ્રમાણે નંદીસૂત્રમાં જ્ઞાનના પ્રત્યક્ષ તથા પરોક્ષ એવા બે પ્રકાર તથા પ્રત્યક્ષ, અનુમાન, ઉપમાન અને આગમ એવા ચાર પ્રકાર વર્ણવ્યા છે. नंदीसूत्र (समिति) पृ. ६५ नाणं पंचविहं पन्नत्तं, तं जहा-आभिणिबोहिअनाणं सुअनाणं ओहिनाणं मणपजवनाणं केवलनाणं ( सू० १) पृ० ७१-तं समासओ दुविहं पण्णत्तं, तं जहा-पञ्चक्खं च परोक्खं च ( सू० २) - पृ० ७५-७६ से किं तं पञ्चक्खं ?, पञ्चक्खं दुविहं पण्णत्तं, तं जहा-इंदियपञ्चक्खं नोइंदियपञ्चक्खं च । (सू० ३) से किं तं इंदिअपञ्चक्ख ? इंदिअपञ्चक्खं पंचविहं पण्णत्तं तं जहा-सोइंदिअपञ्चक्खं चक्खिदिअपञ्चक्खं घाणिदिअपञ्चक्खं जिभिदिअपञ्चक्खं फासिंदिअपञ्चक्खं, से तं इंदिअपञ्चक्खं । ( स० ४ ) से किं तं नोइंदिअपञ्चक्खं ? नोईदिअपञ्चक्खं तिविहं पण्णत्तं, तं जहा-ओहिनाणपञ्चक्खं मणपज्जवणाणपञ्चक्खं केवलनाणपञ्चक्खं ( सू० ५) x x x से तं पञ्चक्खनाणं । ( सू० २३ ) पृ० १४०-से किं तं परोक्खनाणं ?, परोक्खनाणं दुविहं पन्नत्तं, तं जहा-आमिणिबोहिअनाणपरोक्खं च सुअनाणपरोक्खं च, जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं जत्थ सुअनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाई, तहवि पुणइत्थ आयरिआ नाण्णत्त पण्णवयंति-अभिनिबुज्झइत्ति आभिणिबोहिअनाणं सुणेइत्ति सुअं, मइ पुव्वं जेण सुअं न मइ सुअपुव्विआ। (सू० २४ ) पृ० १४३-अविसेसिआ मई मइनाणं च मइअन्नाणं च, विसेसिआ सम्मद्दिहिस्स मई मइनाणं मिच्छदिहिस्स मई मइअन्नाणं, अविसेसिअं सुयं सुयअन्नाणं च, विसेसि सुयं सम्महिहिस्स सुयं सुअनाणं मिच्छद्दिहिस्स सुअं सुयअन्नाणं । ( सू० २५ ) पृ० १४४-से किं तं आभिणिबोहिअनाणं ? आभिणिबोहियनाणं दुविहं पन्नत्तं, तं जहा-सुयनिस्सियं च असुयनिस्सियं च । से किं तं असुअनिस्सिअं ?, असुअनिस्सिअं चउव्विहं पन्नत्तं, तं जहा-उत्पत्तिआ १ वेणइआ २ कम्मया ३ परिणामिया ४ । बुद्धी चउविवहा वुत्ता, पंचमा नोवलब्भइ ॥ ५९ ॥ ( सू० २६ ) * १४४ * [ શ્રી આત્મારામજી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy