SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ શ્રી. માણિક્યસુંદરત નેમીધચરિત-ફાગબંધ २५. ते सर्वे सिद्धगंधर्वखेचरा नेमिभुजावलं जगुर्गायति स्म । किं क्रियमाणा ? चित्रीयमाणा आश्चर्य प्राप्नुवंतः । पुनः किं क्रियमाणाः ? हर्षात् पुष्पाणि वर्षन्तः ।। ३०. सोऽयं नेमिजिनेश्वरो विजयतां । सोऽयं कः ?। यो राज्यं न समीहते न वांछति । किं लक्षणं ? राज्यं । गजघटाघंटारवै राजितं शोभमानं । पुनर्यः अंगनां राजीमती न कांक्षति नेच्छति । किं लक्षणां ? । चारुचंद्रवदनां । पुनलीलावती लीलायुक्तां । पुनर्यः योगींद्रचूडामणीः तीर्थंकराणां शिरोमणीः ॥ ३५. एवं मित्रवसंतदत्तसकलप्राणोऽपि मन्मथभटो सैन्यैः स्वकैः योगीश्वरं नेमिनं दुर्जयमेव मेने मनति स्म । एवमिति किं ? वृक्षाः पल्लविता लता कुसुमिता भंगाः सरंगा वने सारं गायति कोकिला कलरवैर्वापीजलं मंजुलं एवं एवं प्रकारेण मित्रवसंतदत्तसकलप्राणोऽपि । ४०. स नेमि वनत्रयं पुनातु पवित्रीकरोतु । स नेमिः किं लक्षणः ? । श्रीमान् । पुनकि ? योगीन्द्रः । स कः ? यस्य चित्तं नारीनूपुरझंकारैश्चंचलं न जातं ॥ ५६. पौरवनिता नेमि वीक्ष्य राजीमती धन्या इति वदन्ति । इति किं १ । यस्या राजीमत्या वरस्तु नेमिः विवाहे च किंनरी सुमधुरं यथास्यात्तथा गीतं गायति । भारती सरस्वती वीणालया वीणायां लयः अत्यासक्तत्वं यस्याः सा वीणालया । गंधर्वाः श्रतिधारिणः स्वरपूरकाः। पुनः सुरपते रंभा अप्सरो नरी नृत्यते अतिशयेन नृत्यति । पुनः भंभा-भेरीमृदंग-झल्लारिरवः शब्दो व्योमांगणं गाहते पूरयति ।। ६१. ये नराः सारंगानं श्रुत्वा सारंगलोचनां वशां च विलोक्य ये सारंगा अरंगेण सह वर्त्तमाना भवंति ते धन्या अथवा आप्तरंगा अर्हदेंगास्ते सारंगाः साराणि अंगानि येषां ते सारंगा अथवा सारं तद्गुणं गच्छंति सारंगाः एवंविधा उच्यते । पुनर्ये नराः सारंगा इव आप्तरंगाः प्राप्तरंगा भवंति ते नराः पशव उच्यते । ६७. राजीमती बाला यादवराजवियोगे विलपति विलापान् करोति । किं लक्षणा ? म्लाना निस्तेजा । पुनः किं ? । मदनकराला मदनव्याप्ता वा कराला विकराला । का इव विलपति ? । लूताभिहतैव मालतीमाला इव । यथा मालतीमाला लूताभिहता सत्येव विलपति विगतकांति विज्ञापयति । किं लक्षणा ?। म्लाना विच्छायतां प्राप्ता ॥ ७४. ननु इति निश्चितं हरिहरविरंचिप्रभृतयो यां वशा सुधाभिः सध्रीची सुधाभिस्सहचारिणी कृत्वा स्तुवंति क्रीडायां । किं लक्षणायां ? मदन विवशायां कंदर्पपरवशायां ये पर * ९२ * [ શ્રી આત્મારામજી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy