SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्रीविजयानन्द सरीश्वराष्टकम धारं धारं व्रतमविकलं ब्रह्म बाल्यान्मनस्त्री । वारं वारं विमलवचनं वीतरागस्य विश्वम् || सारं सारं सकलसुखकृत्सूक्तिमुक्तामजल्पीत् । पायात्स श्री महित विजयानन्दसूरिः सदा वः ॥ १ ॥ रचयिता - मुनिराज श्री विचक्षणविजयजी. शताब्दि मंथ ]: Jain Education International जोषं जोषं गुरुपदकजं प्राप्तविद्यो विरक्तः । स्तोषं स्तोषं वपुरपगतेच्छस्तपस्यंश्च तीव्रम् ॥ रोषं रोषं व्यसृजदखिलं चान्तरं शत्रुवर्गं । देयान्मोदं महितविजयानन्दसूरिः सदा वः ॥ २ ॥ कारं कारं परहितमतिर्धर्मसञ्चारमग्र्यं । तारं तारं भवजलनिधेर्जन्मिनोऽल्पेतरान् यः ॥ हारं हार व्यहृत हृदयान्यत्र हृद्यैर्गुणौधैभूयात्तुष्ट्यै महितविजयानन्दसूरिः सदा वः || ३ || नायं नायं नयनिपुणतां श्रोतृलोकं समस्तं । गायं गायं गुरुगुणगणं देवधर्मे गुरौ वा ॥ पायं पायं चरणशरणान् तापतप्तानतृप्यत् । दिश्याद्भूतं महित विजयानन्दसूरिः सदा वः ॥ ४ ॥ •: २१३ :• For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy