SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ताहे सो तीए ण घरं वा बारं वा न जाणइ-त्ति अन्नपानहरेद्वालां यौवनस्थां विभूषयां । वेश्यां स्त्रीमुपचारेण वृद्धां कर्कशसेवया ॥३॥ तीसे य बीइज्जगाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति । तेण तेसि पुफ्फाणि फलाणि य दिनाणि । पुच्छियाणि य-का एसा । कस्स वा तेहिं भणियं-अमुगस्म सुण्हा । ता सो तीसे अइयारं नो लभेइ । चितेइ-चरिगा भिक्खस्स एइ । साय कुसुम्भसदृशप्रभं तनुसुखं पटं प्रावृता नवागरुविलेपनेन शरदिन्दुलेखा इव । यथा हसति भिक्षणी सुललितं विटैवन्दिता ध्रुवं सुरतगोचरे चरति गोचरान्वेषिणी ॥४॥ तं ओलग्गइ । सा तुट्टा भणइ-किं करेमि। -अमुगस्म (सुण्हाए) में भणाहि । सा गया (तीए सगासं)। भणिया य जहा-अमुगो ते एवंगुणाई पुच्छइ । तीए रुट्टाए पत्तोल्लगाणि घोवंतीए मसिलित्तण हत्थेण पट्टीए आहया पंचगुलियं । पच्छादारेण य निच्छूढा । सागया साहइ जहानाम पि न सहइ । तेण णायं जहा-काल पंचमीए। ताहे पंचमदिवसे पुणरवि पत्थरिया पवेसजाणणानिमित्तं । ताए सलज्जाए आहणिऊणं असोगवणियाए छिडियाए निच्छूढा । सागया साह जहा-नामपि न सहइ आहणित्ता य अवरदारेण धाडिया मि । तेण णाओ पवेसो । तेण सो अवदारेण अइगओ । असोगवणियाए सुत्ताणि । II : जाव ससुरेण दिद्वाणि तेण णायं जहा-न होइ मम पुत्तो-त्ति । ताहे से पायाओ नेउरं गहियं । वेइयं च ताए । भणिओ य सो-नास लहुं । सहायकिच्चं करेज्जासि । परछा इयरी गंतूण भत्तारं भणइ-धंमो एत्थ । असोगवणियं जामो। गयाणि य सुत्ताणि य । जाहे सो सुत्तो ताहे उट्टवेइ । उद्ववेत्ता भणइ-तुब्भं एयं कुलाणुरूवं जं ममं सुत्तियाए ससुरो पायाओ नेउरं गेहइ । सो भणइसुयाहि । पभाए लभिहिसि । थेरेण सिटुं। सो रूट्रो भणइ-विवरीमो सि थेरा। सो भणइ-मए अन्नो दिट्ठो। ताहे विवाए सा भणइ-अहं सोहेमि । -एवं करेहि । ताहे व्हाया जक्खघर गया। जो कारी सो लग्गइ अंतरण्डेण वोलंतओ। अकारी मुच्चइ । सा पहाविया ताहे सो पिसायरूपं काऊणं साडएणं गेहइ । ताहे सा तत्थ जक्खं भणइ-जो मम मायापिईहिं दिन्नेल्लओ तं च पिसायं मोत्तण जइ अन्नं जाणमि तो मे तुमं जाणसि-त्ति । जक्खो विलक्ख चितेइ- पेच्छह जारिसाणि मंतेइ । अहयं पि वंचिओ णाए नत्थि सइत्तणं खु धुत्तीए ॥५॥ जाव चितेइ ताव सा झडित्ति निफ्फडिया। ताहे थेरो सम्वेण लोगेण हीलिओ। III : तस्स ताए अद्धि ईए निद्दा नट्ठा । ताहे रण्णो कण्णं गयं । ताहे रण्णा अंतेउरपालगो को । आभि सेक्कं च हत्थिरयणं वासद्यरस्स हेत्था बद्धं अच्छइ । देवी हस्थिमिठेण आसत्तिया । नवरि रत्ति हत्थिणा हत्थो गवक्खेण पसारिओ । सा ओतारिया। पुणरवि पभाए पडिविलइया। बवं वच्चइ छत्तीहामो : घत्तिहामो Haribhadra, disregarding the meter (यतिष्याम : Chāya) agu Cūrni, faqat Cūrni, affefer Cūrni, -555 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012048
Book TitleKailashchandra Shastri Abhinandan Granth
Original Sutra AuthorN/A
AuthorBabulal Jain
PublisherKailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP
Publication Year1980
Total Pages630
LanguageHindi, English, Sanskrit
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy