SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ११५ कर्मयोगी श्री केसरीमलजी सुराणा अभिनन्दन ग्रन्थ : प्रथम खण्ड D+++++++++++ Jain Education International प्रणतांजलिः डॉ० शक्तिकुमार 'शकुन्त' (चकेरी) राजस्थान सुराज्ये च पाली सुमण्डलान्तरे । राणावासाभिधे ग्रामे पिता यस्य उवास सः ॥ १ ॥ शेषमलाभिधः श्रीमान् सुराणा गौत्रधारकः । तद्भार्या छगनीबाई पुत्रोऽसौ केसरीमलः ॥ २॥ श्री केसरीमल श्रीमान् कर्मयोगी उदारधीः । फाउलाल गुरुश्र ेष्ठः तच्छिष्येष्वयमग्रणी ॥३॥ वेदांग वेदांग रसे च चन्द्र े, वर्षे गते विक्रमराज्यतोऽयम् । जन्म च लेभे शुचिमासि फाल्गुने, बलक्षपक्षे शुभ चाष्टमी तिथी ||४|| व्यापारकर्माणि विहाय सोऽयं, त्यक्त्वा च मोहं वसुकाम्वनानाम् । आराधना तत्पर शारदाया: मल्लोsयमाभाति सुशिक्षणे सः ॥ ५ ॥ संस्थापितो ये हितावहारच, विद्यालयाः छात्रकृतेनिवासाः । त्यागैस्तपैः याजित ज्ञानयज्ञः, समाजसेवामयजीवनैश्च ||६|| अर्था ( भिक्षा) नं येन कृतं परार्थ, यः दमः यापित जीवनं स्वम् । कुरीति पाखण्डविखण्डनाय, तस्मै भवन्तु प्रणताञ्जलीयम् ॥७॥ सप्ततिवर्षदेशीयकर्म योगयुतात्मने । सेक्काय समाजस्य तस्मा इदं प्रणताञ्जलिः ||८|| 00 योग्य व्यक्तित्व मुनि श्री हरीश कर्मशील जीवन है जिसका, वहीं कार्य कर्तृत्व | तन मन सर्वस्व समर्पण, वहीं योग्य व्यक्तित्व ॥ १॥ व्यक्ति नहीं व्यक्तित्व बड़ा, जाति नहीं कर्तृत्व । ज्ञान नहीं सत्कर्म बड़ा बात नहीं वक्तृत्व ॥२॥ 00 For Private Personal Use Only +0+0+0+0 www.jainelibrary.org
SR No.012044
Book TitleKesarimalji Surana Abhinandan Granth
Original Sutra AuthorN/A
AuthorNathmal Tatia, Dev Kothari
PublisherKesarimalji Surana Abhinandan Granth Prakashan Samiti
Publication Year1982
Total Pages1294
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy