SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ शिबिकावक्रवंशलक्षणम् . 'अभिवाद्य गणाधीशमभीष्टफलदायिनम् । शिबिकावक्रवंशस्य प्रमाणं किञ्चिदुच्यते ॥१॥ वेणोः शुभाइकुरं दृष्ट्रा यत्नेन परिपालयेत् । वराहशललीकीटभृगदंशाद्यपद्रवात् ॥२॥ दृढया परिवृत्या च वचाचूर्णादिभिः पुनः । हस्तोन्नतात् पूर्वमस्य . सुमुहूर्ते विनायकम् ॥३॥ सम्पूज्य जलगन्धाद्यैः सूपलाजादिभिस्तथा । बंशस्य पार्श्वयोः खात्वा यन्त्रस्तम्भौ विनिक्षिपेत् ॥४॥ यत्र रन्ध्रपथा गत्वा वक्रवेणुर्भविष्यति । यन्त्रमानमिति प्रोक्तं दशहस्तसमायतम् ॥५॥ मुनिसङ्ख्यागुलं वीथ्या तदर्धं घनमेव च । एवं स्तम्भद्वये सूत्रं सिद्ध पञ्चदशं तु वा ॥६॥ त्रयोदशं वा ह्रस्वाख्यपट्टिकास्तम्भवीथिवत् । एकाङ्गलं द्वयङ्गलं वा घनं तासामुदीरितम् ॥७॥ साधैंकहस्तं वा दीर्घ सपादं वात्र कल्पयेत् । स्तम्भयोर्मूलतस्त्यक्त्वा विंशत्यङ्गुलमात्रकम् ॥८॥ एकैकहस्तामायातां चतुरः पट्टिकां क्रियात् । पदाधिकद्विहस्तेन तस्मात् तु कुटिलायतम् ॥९॥ कुटिले पट्टिकाः सप्त पञ्चकं वा समांशके । स्तम्भयोः कल्पयेदस्मान्मलवच्चतुरोऽनके ॥१०॥ तदाधिरोहिणी वेदं यन्त्रमन्त्री भविष्यति । मूलाग्रपट्टिकाष्टानां रन्ध्राणां विधिरुच्यते ॥११॥ स्तम्भयोः पट्टिकायोगात् प्रथमे त्र्यमुलं त्यजेत् । द्वितीये च तृतीये च द्वयङ्गुलं तु चतुर्थके ॥१२॥ व्यङ्गलं कुटिलाग्रात्तु चतुर्थं पूर्ववत्तथा । त्यक्ताङ्गु लान्तरे रेखां कारयेदतिसूक्ष्मतः ॥१३॥ रेखामाश्रित्य पृष्ठे. तु. रन्ध्रान् वंशगतोपमान् । त्रियवाधिकमानेन । सुवृत्तान् वक्रगम्यकैः ॥१४॥ १. The Ms. comnences with invocatory Statement : [हरिः] श्रीगणपतये नमः। अविघ्नमस्तु । १२० : अगरचन्द नाहटा अभिनन्दन-ग्रन्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.012043
Book TitleAgarchand Nahta Abhinandan Granth Part 2
Original Sutra AuthorN/A
AuthorDashrath Sharma
PublisherAgarchand Nahta Abhinandan Granth Prakashan Samiti
Publication Year1977
Total Pages384
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy