SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २५४ | पूज्य प्रवर्तक श्री अम्बालालजी महाराज-अभिनन्दन ग्रन्थ 000000000000 ०००००००००००० १२ प्र०-यथाप्रवृत्तिकरणं, नन्वनामोगरूपकम् भवत्यनाभोगतश्च, कथं कर्मक्षयोऽङ्गिनाम् ? उ०-यथा मिश्रो घर्षणेन, ग्रावाणेऽद्रि नदीगताः, स्युश्चित्राकृतयोज्ञान-शून्या अपि स्वभावतः । तथा तथा प्रवृत्तास्युरप्यनामोगलक्षणात् लघुस्थिति कर्माणां, जन्तवोऽत्रान्तरेऽथ च । (६०७-६०६ लोक प्र०३) गंठित्ति सुदुव्येतो कक्वड धण रूढगूढ गण्ठिव्व । जीवस्स कम्म जणितो घण रागद्दोस परिणामो॥-वि० भाष्य० ११६२ १४ तित्थंकरातिपूअं द?ण्णणवाविकज्जेण, सुतसामाहयलामो होजाऽमवूस्स गण्ठिम्मि-वि० भा० १२१६ अभव्यस्यापि कस्यचित् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अर्हतादि विभूति दर्शनता प्रयोजनान्तरतो वा वर्तमानस्य श्रुत सामयिक लाभोभवति । -आ० सूत्र टी० चउदसदसय अभिन्न, नियमा सम्म, तु सेसरा भयणा |--कल्प भाष्य १६ अडवीभवो मणुसा जीवा कम्मट्ठिति पधोदीहो, गंठीयभयल्पाणं, राग दोसाय दो चोरा। भग्गो ट्टिति परिवड्ढीगहीतो पुणगंठितो गतो ततियो। सम्मत पुरं एवं जोएज्जा तिण्णिकरणाणि । वि०आ० १२१०-११ १७ तीव्रधार पर्श कल्पाऽपूर्वाख्य करणेन हि । अविष्कृत्य परं वीर्य, ग्रन्थि भिन्दति केचन ॥ (६१८ लोक प्र० स०३) १८ अपुषेण तिपुज्जं मिद्धत्तंकुणति कोद्दवोवभया । अणियहि करणेण तु सो सम्मइंस णं लभति ॥ (वि० भा० १२१५) १६ आर्हतदर्शन दीपका पृष्ठ ६६ २० वही, कम्मपयडी, पृ० १६३ २१ अथानिवृत्तिकरणेनातिस्वच्छाशयात्मना । करोत्यन्तरकरणमन्तमुहूर्त समितम् । ६२७ लोक प्र०स० ३ जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । रुद्दर्शनं तथैवास्य, सम्यक्त्वे सति जायते ।। आनन्दो जायतेऽत्यन्तं, तात्विकोऽस्य महात्मनः । सद्व्याध्यपगमे यद्वद्, व्याधितस्य तदौषधात् ॥२॥-मलयटीकाकम्मचमू तं कालं बीयठिह, तिहाऽणुमागेण देसघाइत्थ । सम्मतं समिन मिच्छत्तं सव्वघाइओ।-कम्मप० उपशमनाक० १६ टीका-चरम समयं मिच्छादिट्ठि ते काले उवसमसम्मदिठ्ठि होइहि ताहे विइयठिई तिहाणुभागं करेइ तं सम्म सम्ममिच्छत्तं, मिच्छत्तं चेति । २४ सर्वार्थसिद्धि पृ०२।। २५ मोक्षोऽविरोधी वा प्रशम संवेगादि लक्षणः आत्मधर्मः । (अर्ह ० दी० ७०)। से असमत्ते परत्थ समत्त मोहणीयकम्माणुव अणोवसमक्षयसमुत्थे परमसंवेगाह लिगे आय परिणामे पराणत्ते, -भद्रबाहु० पृ० ७१ । २६ निश्चय नयस्तु द्रव्याधित्वात् केवलस्य जीवस्यभावमवलंव्य परभावं सर्वमेव प्रतिषेधयति । (तत्त्वचर्चा खनिया २१७१२) । २७ अप्पा अप्पमि रओ समाइट्ठीहवेइ जीवो, अप्पाणं एव सम्मत्तं (भावना पाहुड दर्शन पाहुड)। जो चरदिणादि मिच्छादि अघाणं अघरता अण्णन्नं । सो चरितं गाणं देसण सिदि णिछिदो होइ।।-५० काय १३८ २८ धर्ममिणोः समावतोऽभेदेपि व्यपदेशतो भेदमुत्पाद्य व्यवहारमात्रेणेव ज्ञानं दर्शनं चारित्रं इत्थमुपदेशः (सम० ७) । २६ देव का स्वरूप परमेष्ठी परं ज्योतिविरागो विमल: कृती। सर्वज्ञोऽनादिमध्यान्त: सार्वः शास्तोपलाल्यते (प्रतिपाद्यते)। गुरु-विषयाशावशातीतो निरारम्भो परिग्रहः । ज्ञानध्यान तपोरक्तस्तपस्वी स प्रशस्यते । धर्म-धारयति रक्षयति आत्मानं दुर्गति पतनात् यो धरत्युत्तमे सुखे । 3000 NEHRHRINGERIE awarenesse mi
SR No.012038
Book TitleAmbalalji Maharaj Abhinandan Granth
Original Sutra AuthorN/A
AuthorSaubhagyamuni
PublisherAmbalalji Maharaj Abhinandan Granth Prakashan Samiti
Publication Year1976
Total Pages678
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy