SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ - यतीन्द्र सूरि स्मारकग्रन्थ - जैन-साधना एवं आचार - ४. अमूर्त्तचिंतन, पृ. १ गा. २ ५. शरीरादीनां स्वभावानुचिंतनमनुप्रेक्षा । सर्वार्थसिद्धि ९/२ १६. ठाणं ५/२२० ६. सुतत्तचिंता अणुप्पेहा । कार्तिकेयानुप्रेक्षा श्लो. ९७ १७.सूत्रवदर्थेऽपि संभवति विस्मरमतः सोऽपि परिभावनीय ७. अनु पुनः पुनः प्रेक्षणं चिंतनं स्मरणनित्यादिस्वरूपाणामित्यनुप्रेक्षा इत्यनुप्रेक्षा । उत्तरा शा. वृ., पृ. ५८४ । कार्तिकय, पृ.१ १८. अणुप्पेहा नाम जो मणसा परियट्टेइ णो वायाए । दशवै. जि. ८. किं पलवियेण बहुणा जे सिद्धा णरवरा गये काले। सिज्झिहहि . चूर्णि, पृ. २९ जे वि भविया तज्जाणह तस्समाहप्पं।। वारस अणुवेक्खा, १९. ठाणं ४/६८,७२ गा. ९० २०. उवसमेण हणे कोहं माणं मद्दवया सिणे। ९. द्वादशापि सदा चिन्त्या अनुप्रेक्षा महात्ममिः । मायं चज्जवभावेण लोहं संतोसओ जिणे । दशवै ८/३८ तद् भावना भवत्येव कर्मणां क्षयकारणम् ।। पदा. २१.लोभं अलोभं दुर्गछमाणे, लद्धे कामे नाभिगाहइ । आचारांग पंचविंशतिका, श्लो. ४२ २/३६ १०. विध्याति कषायाग्नि विगलित रागो विलीयते ध्वान्तम् ।। २२. प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । पात. यो. उन्मिषति बोधदीपो हृदि पुंसां भावनाभ्यसात् ।। ज्ञानार्णव, सू. २/१० या. अ. १९२ २४. जं जं भावं आविसइ...... ११. (क) स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचरित्रैः तत्त्वार्थसूत्र २५. कल्याणमंदिर, श्लो. १७ ९/२ २६. यदा ध्यान-बलाद् ध्याता शून्यीकृत्य स्वविग्रहम् । (ख) गुत्ती समिदी धम्मो ध्येयस्वरूपविष्टत्वात्तादृक सम्पद्यते स्वयम्।। अणुवेक्खा...........संवरहेदूविसेसेणा । कार्तिकेयानुप्रेक्षा ९६ तदा तथा विधध्यानसंवित्तिध्वस्तकल्पनः। १२. (क) संगविजयणिमित्तमणिच्चताणुप्पेहं आरभते । स एव परमात्मा स्याद्वैनतेयश्च मन्मथः।। (ख) धम्मे थिरताणिमित्तं असरणतं चिंतयति । तत्त्वानुशासन, श्लोक १३५-३६ (ग) संसारुव्वेगकरणं संसाराणप्पेहा । २७. बलेषु हस्तिबलादीनि । पात यो. सू. ३/२४ (घ) संबंधिसंगविजतायएगत्तमणुपेहेति । दशवै. अग. चूर्णि. २८. तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सण्णी तन्निवेसणे । आचारांग पृ. १८ ५/११० १३. उत्तराध्ययन २९/२३ २९. मैत्रीकरूणामुदितेति तिस्त्रो भावनाः पा.यो.सू.या. ३/२३ १४. तत्त्वार्थराजवार्तिक ९/३६/१३ ३०. अभिधम्मत्थ संगहो, ९ वां अध्याय । . १५.जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । ३१. विशुद्धिभग्ग, परिच्छेद ७-८ पृ. १३३-२०० । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता।। ध्यान शतक, aniromciaomdwonowindiwordhworiwomdiwordroivdeioridhion ३५6dminironirdomowordwonowindinioritbrowordGOMGrowd Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy