SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ यतीन्द्रसूरि स्मारकग्रन्थ -- जैन दर्शन प्र.सं. वि. १९७२ ४०. धम्मो, अधम्मो अगासं कालो पुग्गल जन्तवो। २९. न चानादि परमाणु म कश्चिदस्ति भेदादणुः- ५/२५/१०/ एस लोगोत्ति पन्नत्तो. जिणेहिं बरदसिहिं।। २८/७१ उत्तराध्यनसूत्र, ४९२/११ राजवार्तिकम् भारतीय ज्ञानपीठ, प्र.सं. वि.सं. संपा. साध्वी चंदना, वीरायतन प्रेस, आगरा २००८ ३०. श्लोक वार्तिक, २/१/१२/८४, कुन्थुसागर ग्रन्थमाला शोलापर ४१. चोद्दसरज्जुपमाणो उच्छेहो होदि सयललोगस्स। १/१५०. ३१. स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ५/२३, तत्त्वार्थसूत्र, तिलोयपन्नति जीवराज ग्रन्थमाला, शोलापुर वि.सं. १९९९ पंचास्तिकाय, मू. गाथा-८१ जैनेन्द्र सिद्धांतकोश, भाग ३, क्षु. जिनेन्द्र वर्णी, पृ. ४१५, ३२. अणुश्च पुद्गलोऽभेद्यावयवः प्रचयशक्तिः । कायश्च भारतीय ज्ञानपीठ, वाराणसी १९७२ स्कन्धभेदोत्थ....१३/१३, आचारसार परमाण्वादयो हि सूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाश ३३. पुद्गलस्य बन्धहेतुभूतस्निग्धरूक्षगुणधर्मस्वाच्च। १३६, प्रदेशेऽनन्तानन्ताः अवतिष्ठन्ते। ५/१०/२७५, सर्वार्थसिद्धि, प्रवचनसार भारतीय ज्ञानपीठ १९५५ ३५. उत्पादव्ययध्रौव्ययुक्तं सत् ५/२९, तत्त्वार्थसूत्र ३६. शब्दबन्धसौक्ष्म्यरस्थौल्यसंस्थानभेदतम श्छायाऽऽतपोद्योतवन्तश्च। अल्पेऽधिकरणे महदद्रव्यं नावतिष्ठते इति...प्रत्यविशेषः, ५/२४ वही.। संघातविशेषः-इत्यर्थः। ५/१०/२७५, वही. ३७. परमाणुसंरचना, पृ. ५८ ४३. यदा तु लोकपूरणं भवति...१५/८/४/४४९/३३ राजवार्तिकम्। ३८. वही, पृ.५७ ४४. मूलसरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स। निग्गमणं देहादो ३९. एकस्य परमाणोरेकत्रैव आकाशप्रदेशेऽवगाहः..लोकाकाशे होदि समुग्धादणामं तु। १६६८, गोम्मटसार (जीवकाण्ड), अवस्थानं प्रत्येतव्यम्, ५/१४/२/४५६/३२, राजवार्तिकम् प्रका. जैन सिद्धांत प्रकाशिनी संस्था, कलकत्ता। x2 amaravana రసాయనాయుగము 74 పరుగందరగసాగరగరంగారసాగerman Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy