SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 2222222 Jain Education International युगप्रधानाऽऽचायै: श्री कल्याणसागरसूरिभिः संदधा श्री गौडपार्श्वनाथ स्तुतिः अंचलगणनीरधिसारंग, कीर्तिलतावर्द्धनसारंगं, दुर्जनवर्द्धनसारंगं ॥ १५ ॥ श्री गौडी पार्श्वनाथ स्तोत्रं सुराधीशचक्रे स्तुतज्ञानसिंधो, जगन्नाथ नेतः कृपालोकबन्धो ॥ विभो ! पाहि मां सर्वेदा भक्तिभाजां स्मरतं चिरं त्वत्पदां भोजभृंगं ॥ ५ ॥ - श्री छंदालंकारपार्श्वस्तोत्रं श्रीपार्श्व गौडीकारव्यं भजतभविगणे कल्पवृक्षं सुगोत्रं. नानादेशेषु लब्धातिशयमहितता व्यहवारं सुमृति । श्रीमंतं नीलरत्नाधिकतरवपुत्रं स्फारलावण्यशालं. मोहांभोराशिकुंभोदयममरनुतं पार्श्वयक्षर्चितांधि ॥ २ ॥ - श्री गौडीपार्श्वनाथस्तवनं सुरराजखेचरनागपुरंदरधरणि राज सुसेवितं. श्री पार्श्वजिनेश्वरं नमितसुरेश्वरपद्मावती संस्तुतं । asia विशुद्धशक्त्या संस्तुवंति जिनं मुदा. शुभसागरपठनादविकरमासमेतं ते लभंति सुखं सदा ॥ १० ॥ - श्री पार्श्वनाथस्तवनं ( युगप्रधान श्रीकल्याणसागर सूरिकृतस्तोत्रेषु ) तीर्थ यत्र जगज्जनेप्सितफलं त्यागक्षमं धन्वनि. श्रीगौडीत समस्तलोक विहितं जाग्रत्कुलं विद्यते । श्रीमच्छ्रीविधि पक्ष गच्छभविनां साहाय्यकृत सर्वदा, दूरायातमहासमूहनमितं श्रीपार्श्वदेवाङ्कितम् ॥ श्रीकल्याणसागर सूरिविज्ञप्तिपत्रं वा. महोपाध्याय श्री देवसागरजी For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy