SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ वसन्ततिलका दीक्षार्हती सुखयति क्षमया विशिष्टा दीक्षां श्रयन्ति मनुजा धुतमोहमायाः । किं दीक्षया न सुलभं सुधियां मुनीनाम् तद् गृह्यतां सपदि बान्धववर्य दीक्षा ॥७॥ जन्मान्तरेषु विहितं बहुपुण्यकर्म तप्तं तपश्च विविधं चिरमत्रयेन । दीक्षां स एव लभते भवभीति भीतः कर्मारिचक्रकृतपीडननाशदक्षाम् ।।८।। दीक्षां बिना न हि कदाचन मुक्ति लब्धिः सर्वातिशायिपदवी जगदर्चनीया । सांसारिकञ्च विविधाभ्युदयादिकं वा हेतु बिना प्रभवतीह न कार्यसिद्धिः ।।६।। उपजाति वृत्तम् विरागशीलः प्रशम स्वभावः सुधी जनोऽयं विनयी विवेकी । दीक्षां समासाद्य समेति मुक्तिं सोऽयं पुनीतः शिरसा प्रणम्यः ॥१०॥ समेत्य पार्श्व गुरु पुष्कराणाम् शिक्षा मयाऽलम्भि तदावबुद्धम् । शिक्षाऽऽद्य हेतु भवतीह दोक्षा तत्कार्यमस्तीह न संशयः स्यात् ।।११।। अनुष्टुप् दीक्षायाः गौरवं गातु प्रवर्ते मन्दधीरहम् । साफल्यं सुलभं नास्ति घटे किं माति सागरः ।।१२॥ शब्ददृष्ट्या दरिद्रोऽपि, बहूदारो भवाम्यहम् । तद्वर्णने परं चित्रं, श्रद्धया किं न जायते ॥१३॥ चेतसा दीक्षितो नाहं वपुषा केवलं ततः । भ्रमाम्यहं भवारण्ये साम्प्रतं मम दुर्दशा ।।१४।। अनादि कालतो जीवो ग्रस्तोऽयं कर्मरोगतः । चिकित्सा तस्य दीक्षेयं स्वस्थो जीवो भविष्यति ॥१५।। महाव्रतैरियं जैनी, दीक्षा पञ्चभिरन्विता । रसायनं परं पूसां हृदि धार्यमिदं वचः ।।१६।। दीक्षा शिक्षां विना व्यर्था शिक्षा दीक्षां विना तथा । ज्योत्स्नां विना वृथा चन्द्रः ज्योत्स्ना चन्द्र विना यथा ॥१७।। ज्वाला समा ध्रुव दीक्षा प्रदग्धु कर्म यष्टिकाम्, भव्यात्मन् गृह्यतां चेयं शुभं शीघ्र विधीयते ॥१८॥ दीक्षारत्नं परं दिव्यं दीप्तिदीप्तं दिवानिशम् । ग्रहीतु मीयते योऽपि विज्ञेयः पुण्यवानयम् ॥१६।। दीक्षाकार्य द्रुतं कार्य महत्कार्यं सदुत्तमम् । प्रमादो नैव कर्तव्यः कालो नायाति निर्गतः ॥२०॥ दीक्षा सुधा सदा पेया क्षीयेत कर्मणां विषम । जायेत सतरां शान्तिः शाश्वतं च सुखं भवेत् ॥२१॥ मोहमद्य ध्रुवं त्यक्तं, मनसा येन धीमता । दीक्षां लब्धं भवेद् योग्यः, समर्थ सर्वथा तथा ॥२२॥ साधतां लब्ध्वा साधः साधः स उत्तमः । दीक्षितोऽसाधतां यातः साधः साधन गद्यते ।।२३।। समयस्य कृते कार्य कार्यस्यापि कृते स च । सततं येन दीयेत स साधुः सफलो भवेत् ॥२४।। जीवेऽजीवेऽपि पार्थक्यं दीक्षिते जीवने मया। संज्ञातं तत्त्वतो नूनं स्वानुभूतिः स्वयं प्रमा ॥२५।। उपजाति दीक्षा सुधेयं सुतरां सुखानाम् परं निधानं शिववर्त्म दीप्तिः । भव्यो जनो यो लभते हितां ताम् नमोऽस्तु तस्मै मनसा त्रिवारम् ।।२६।। दीक्षा-महत्वं मनसा विमृश्य शिष्यो लघीयान् गुरुपुष्कराणाम् । मुनी रमेशो रचनां चकार गुरु प्रसादात् किमसाध्यमस्ति ॥२७॥ र ५७८ कुसुम अभिनन्दन ग्रन्थ : परिशिष्ट Cox साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ 6 .0 Jain Education International FOY Private & Personal Use Only www.jainelibrary.org
SR No.012032
Book TitleKusumvati Sadhvi Abhinandan Granth
Original Sutra AuthorN/A
AuthorDivyaprabhashreeji
PublisherKusumvati Abhinandan Granth Prakashan Samiti Udaipur
Publication Year1990
Total Pages664
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy