SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ HHHHHHHHHH . . . . . . . . . . . . . . . . . . साध्वीरत्नपुष्पवती अभिनन्दन ग्रन्थ (च) पायच्छित्तं ति तवो जेण........."बामाइ। (घ) रत्नत्रयवत्सु नीचैवत्तिविनयः । -मूलाचार गाथा, ३६१ व ३६३ -धवला, १३/५,४,२६/६३/४ (छ) जो चिंतइ अप्पाणं णाणसरूवं पुणो पुणो णाणी। (ङ) विलयं नयति कर्ममलमिति विनयः । विकविरतचितो पायच्छित्तं वरं तस्सं ॥ -भगवती आराधना विजयोदया ३००/५११/२१ -कार्तिकेयानुप्रेक्षा, ४५५ (च) जम्हा विणयइ कम्म अट्ठविहं चाउरंत मोक्खायं । (ज) पाय: प्राचुर्येण निर्विकारं चित्तं प्रायश्चित्तम् । तम्हा उ वयंति विउ विणयति विलीण संसारा॥ -नियमसार (तात्पर्याख्यावृत्ति), ११३ --स्थानांग वृत्ति, ६ (झ) प्रायोलोकस्तस्य चित्तं मनस्तच्छुद्धि कृत्क्रिया। (छ) मूलाचार, गाथा १८८ से २१२ तक प्राये तपसि वा चित्तं निश्चयस्तन्निरुच्यते ।। - -अनगार धर्मामृत, ७/३७ ६६. विणओ तिविहो णाण-दंसण-चरित्त विणओत्ति । ६२. आलोचन प्रतिक्रमण तदुभय विवेकव्युत्सर्गतपछेद -धवला, ८/३,४१/८८ परिहारोपस्थापनाः । -तत्त्वार्थ सूत्र, ६/२२ ६७. (क) ज्ञानदर्शनचारित्रोपचारः । ६३. (क) आलोयणपडिकमणं उभयविवेगो तहा विउस्सग्गो। -तत्त्वार्थसूत्र, ६/२३ तवछेदो मूलं वि य परिहारो चेव सद्दहणा ॥ (ख) चारित्रसार, १४७/५ --मूलाचार, गाथांक, ३६२ (ग) तत्त्वार्थ सूत्र, ७/३० (ख) चारित्रसार १३७/३ (ग) धवला, १३/५, ४, २६ ६८. लोगाणवित्तिविणओ अत्थणिमित्ते य कामंतते य । (घ) औपपातिक सूत्र, २० भय विणओ य चउत्थो पंचमओ मोक्ख विणओ य । (ङ) से कि त पायच्छितेण दसविहे पण्णत्ते, त जहा -मूलाचार, गाथांक, ५८० आलोयणारिहे जाव पारांचियारिहे। से तं ६६. (क) भगवती सूत्र, २५/७/१२६-१४१ पायच्छित्ते। -भगवती सूत्र, २५/७/१२५ (ख) औपपातिक सूत्र ४० (च) उत्तरज्झयणाणि, द्वितीय भाग, अध्ययन ३०, श्लोक ३१, टिप्पण संख्या ११ (ग) सतविहे विणये पण्णते, त जहा-णाणविणए, दसणविणए, चरित्तविणए, मणविणए, वय६४. णवविहे पायच्छित्ते पण्णत्ते......"अणवठ्ठप्पारिहे। विणए, कायविणए, लोगोवयार विणए । -स्थानांग सूत्र ९/४२ दसविहे पायच्छित्ते पण्णत्ते....... पारंचियारिहे। -स्थानांग सूत्र, ७/१३० -स्थानांग सूत्र, १०/७२ ७०. स्थानांग सूत्र, ४/२ ६५. (क) पूज्येष्वादरो विनयः । ७१. (क) एवं धम्मस्स विणओ, मूलं परमोपसे मोक्खो। -सर्वार्थसिद्धि,६/२०/४३६/७ -दशवकालिक सूत्र, ६/२/२ (ख) ज्ञानदर्शनचारित्रतप सामतीचाराः अशुभक्रियाः। (ख) दंसणणाण चरित्ते सुविसुद्धो जो हवेइ परिणामो। वारस भेदे वि तवे सो च्चिए विणयो हने तेसिं ॥ तासाम पोहनं विनयः । -कार्तिकेयानुप्रेक्षा, ४५७ -भगवती आराधना, विजयोदया ६ (ग) सम्यग्ज्ञानादिषु मोक्ष साधनेषु..........विनय ७२. (क) व्यापत्ति व्ययनोदः पदयोः संवाहनं च गुणगान् । सम्पन्नता। वैयावृत्यं या वानुपग्रहोऽन्योऽपि संयमिनां ।। -राजवात्तिक, ६/२४/२/५२६/१७ -रत्नकरण्डश्रावकाचार श्लोक ११२ Datini १०६ । चतुर्थ खण्ड: जैन दर्शन, इतिहास और साहित्य www.jainet
SR No.012024
Book TitleSadhviratna Pushpvati Abhinandan Granth
Original Sutra AuthorN/A
AuthorDineshmuni
PublisherTarak Guru Jain Granthalay
Publication Year1997
Total Pages716
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy