SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ मा कोऽपि कोपिनस्तस्यास्मद गृहयः प्रप्त ग्रहे ।। ३७०-५ ।। अत्रांतरे विशिष्टास्ते प्राप्ताः प्राक् प्रहितानराः । ઈણિ અવસરિ તે વિષ્ટ પત્ત, તે વીનવાઈ સ્વામિ સુણિ વત્ત. ૨૭૩ नत्वा व्यजिज्ञपन्मौलिकरंचित करद्वयाः ।। ३७१-५ ।। તુમ્હ સરકાઉ અરિહંતુ રાઉ, આ તીઈ પાઠવિલે પસાઉ; प्रसीदतितरामद्य स्वामिन स भगवांस्त्वयि । તક તાકઈ આણિકંઇ કાજ, તુમિહ તિહાં ૫હતા જોઇલ मा।.२७४ गोष्ठायां गुणानामाधारमेकं त्वामेव शंसति ।। ३७२-५॥ क्रोडीकृत्य कुमारे द्रनृपो हंसमिवोत्पलः ॥१७-६॥ તાત ઉદ્ઘગિ સો કવિ, પૂછઇ વાતડીય, कथं दिग्विजयं वत्स व्याधास्त्वभिति भूमुजा ॥१८-६॥ કિમ કિમ ફિરિઉ સંતરિ, કિંમતઇ જગ નડીય ?૨૭૧ यद्यादिशसि तत् कुर्वे स्थितिमत्र त्वदंतिके। જઈ રાહવિ તઉ તારહઈ રહેસુ, વાઇર વાદ સવિહઉં નિર્વહેસુ. ૨૯૭ उच्छिनमी त्वारातीन् वर्धयामि च वैभवम् ॥ ५९-६।। विवेक विधुरी कृत्य दुष्टाश्व इव स्तदिनम् । મુકિત તણી હઉં ભાંજિસુ વાટ, વીર વિવેકુ વજડિસુ સાટ. २७८ करिष्याम्यचिरान्मुक्तिदर्ग मार्गमसंचरम् ।। ६३-६॥ एक श्री वीरमूलत्वात् सौहृदस्योचितैरपि। પ્રવચન નગરી પાડી ભેલ, વાધિયો મુનિવર માહિકુમેલ. 300 सापत्न्यं धारितं तेन पृथग्गच्छीय साधुभिः ।। ८९-६॥ व्ययमाना: कुपात्रेषु धनलक्षा यज्ञोऽर्थिनः। " કીર્તિ કાજિ વેવઇ રાયસહ સહસ, સ્થિત દેથી બોલાઈ विरस.303 आपन धार्मिकायोक्ता आवि कुर्वन्ति नि:स्वताम् ॥ १०३-६॥ महामंत्रन नही वासास, शुद्रमंत्र पर माल्यास; परमेष्ठि महामन्त्रमृत्यरोचकिनश्विरम् । क्षुद्रमन्त्रान् पठन्त्यके.... उदृढां तरुर्जी कुलयां तृणीयन्त: सधर्मिणीम् । मुखसी छीजार २मछ. 30४ विटकोटिनिधृष्टायां रज्यन्ति पणयोषिति ॥ ११-६॥ इयं वीरकुले जाता स्वयं वीरव्रताश्रया। સુરહ કુલ તે ઊપની, આપણી સૂરિ કન્ન; वर्षति वरं वीरमेव क्लीबेषु रोषिणी।।१६८-६।। सूरा विश २ नवि१२, मेडमिलते ५० (4)न. 3१२ प्रिये युवां किं नुं विधास्यध्वे यास्यामः समरे वयम् ।। ४५०-६॥ गोसावीतहिडिया मनछ, अमित तबछ; ते प्रोचतुः प्रिय प्रश्नप्रयासोऽयं वृथा तव । તે પભાગઉં અસ્ડિ હિય ન રહઉં, તવંધૃતિ જ (ઇ) તહ साथि १४6. 3४२ त्वां विनाऽऽवां क्वकचिन्न स्व: स्वो वा सद्यो भ्रियावहे ।। ५१-६॥ ત્રિભવન દીપક પ્રબંધ २०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012023
Book TitleVijyanandsuri Swargarohan Shatabdi Granth
Original Sutra AuthorN/A
AuthorNavinchandra Vijaymuni, Ramanlal C Shah, Shripal Jain
PublisherVijayanand Suri Sahitya Prakashan Foundation Pavagadh
Publication Year
Total Pages930
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy