SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ एते तिन्निवि देसा दव्वंमि य पोंडरीयस्स। ___ - सूत्रकृतांगनियुक्ति, गाथा १४६ ५५. ये चादेशाः४, यथा- आर्यमड्गुराचार्यस्त्रिविधं शड्खमिच्छति- एकभाविकं बद्धायुष्कमभिमुखनामगोत्रं च, आर्यसमुद्रो द्विविधम- बद्धायुष्कमभिमुखनामगोत्रं च, आर्यसुहस्ती एकम्-अभिमुखनाम गोत्रमिति; - बृहत्कल्पसूत्रम, भाष्य भाग १, गाथा १४४ ५६. वही, षष्ठविभाग, पृ.सं. १५-१७ ५७. आवश्यकनियुक्ति, गाथा १२५२-१२६० ५८. वही, गाथा-८५ ५९. जत्थ य जो पण्णवओ कस्सवि साइइ दिसासु य णिमित्तं । जत्तोमुहो य ढाई सा पुव्वा पच्छवो अवरा ॥ - आचारांगनियुक्ति, गाथा ५१ ६०. सप्ताश्विवेदसंख्य, शककालमपास्य चैत्रशुक्लादौ । अर्धास्तमिते भानौ, यवनपुरे सौम्यदिवसाये । - पंचसिद्धान्तिका उद्धृत, बृहत्कल्पसूत्रम्, भाष्य षष्ठविभाग, प्रस्तावना, पृ. १७ ६१. बृहत्कल्पसूत्रम, षष्ठविभाग, प्रस्तावना, पृ. १८ ६२. गोविंदो नाम भिक्खू... पच्छा तेण एगिदियजीवसाहणं गोविंदनिज्जुत्ती कया। एस नाणतेणो । - निशीथचूर्णि, भाग ३, उद्देशक ११-सन्मति ज्ञानपीठ, आगरा, पृ. २६० ६३. (अ) गोविंदाणं पि नमो, अणुओगे विउलधारणिदाणं । णिच्चं खंतिदयाणं परुवणे दुल्लभिंदाणं । - नन्दीसूत्र, गाथा ८१ (ब) आर्य स्कंदिल आर्य हिमवंत आर्य नागार्जुन आर्य गोविन्द __-देखें नन्दीसूत्र स्थविरावली, गाथा ३६-४१ ६४. पच्छा तेण एगिदियजीवसाहणं गोविंदणिज्जुत्ती कया। एस णाणतेणो। एव दसणपभावगसत्थट्ठा। -निशीथचूर्णि, पृ. २६० नियुक्ति साहित्य : एक पुनर्चिन्तन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012023
Book TitleVijyanandsuri Swargarohan Shatabdi Granth
Original Sutra AuthorN/A
AuthorNavinchandra Vijaymuni, Ramanlal C Shah, Shripal Jain
PublisherVijayanand Suri Sahitya Prakashan Foundation Pavagadh
Publication Year
Total Pages930
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy