SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १८ प्रो० सागरमल जैन परिच्चाया पव्वज्जाओ, परिपागा, सुअपरिग्गहा, तवोवहाणाई सलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाइं अंतकिरिआओ आघविज्जन्ति । अंतगडदसासु णं परित्ता वायणा, संखिज्जा अणओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। __ से णं अंगठ्ठयाए अट्ठमे अंगे, एगे सुअखंधे अट्ठ वग्गा, अठ्ठ उद्देसणकाला, अट्ठ समुद्देसण काला संखेज्जा पयसहस्सा पयग्गेणं, संखेज्जा अक्खरो, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणता थावरा, सासय-कड-निबद्ध-निकाइआ जिणपण्णत्ता भावा आघविज्जति, पन्नविज्जंति, पंरूविज्जति, दंसिज्जति निदंसिज्जति, उवदंसिज्जति । से एवं आया, एवं नाया, एव विनाया, एवं चरणकरणपरूवणा आघविज्जइ। से तं अंतगडदसाओ। (४) तत्वार्थवातिक--पृष्ठ ५१ संसारस्यान्तः कृतो यैस्तेऽन्येकृतः नमिमतंगसोमिलरामपुत्रसुदर्शनयमवाल्मीकवलोक. निष्कंबलपालम्बष्टपुत्रा इत्येते दश वर्धमानतीर्थङ्करतीर्थे ।। (ष) षटखण्डागम धवला १।१।२, खण्ड एक, भाग एक, पुस्तक एक--पृष्ठ १०३-४ अंतयडदसा णाम अंगं तेवीस लक्ख-अट्ठावीस-सहस्स-पदेहि २३२८००० एक्के वकम्हि य तित्थे दारुणे बहुविहोवसग्गे सहिऊण पाडिहेरं लघृण णिव्वागं गदे दस दस वण्णेदि । उक्तं च तत्त्वार्थभाष्ये--संसारस्यान्तः कृतो यैस्तेऽन्तकृतः नमि-मतङ्ग सोमिल-रामपुत्र-सुदर्शनयमलीक-वलीककिष्कविल पालम्बष्टपुत्रा इति एते दश वर्द्धमानतीर्थङ्करतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये, एवं दश दशानगाराः दारुणानुपसर्गानिजित्य कृत्स्नकर्मक्षयादन्तकृतो दशास्यां वर्ण्यन्त इति अन्तकृदशा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy