SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 116 J. C. Sikdar 48. Ibid., 8. 3. 325. 49. "Na jāyate msyate vā kādācinnāyam bhūtvā bhavitā vā na bhūyaḥ / Ajo nityaḥ śāśvato'yam purāņo na hanyate hanyamāne śarire //”, Gita, II. 20. 50. “Nainam chindanti sastrāņi nainam dahati pāvakah / na cainam kledayantyāpo na soșayati mārutaḥ l/”, Ibid., II. 23. 51. “Acchedyo'ayamadāhyo'ayamakledyo 'asoșya eva ca/ Nityaḥ sarvagataḥ sthānuracalo' ayam sanātanaḥ il Gitā, II. 24 52.. VP., 9. 33. 387. 53: “Nityaḥ sarvagataḥ sthānuracalo ’ayam sanātanaḥ/ Gitā, II. 24. 54. “Vāsāmsi, jirņāni yathā vihāya navāni gặhņāti naro’aparā ņi / Tathā sarīrāni vihāya jirņānyanyāni samyāti navāni dehi il”, Ibid., II. 22. 65, VP., 2. 1. 91. 56. "Atha matam--jñānasya samavāyikāraṇamātmā, na sariram, atastasya kāryaikadesata na yukteti, tacca na sarirātmanorekāntenāvibhāgāt Samsāriņah 1”,--Višeşāvasyakabhāşya p. 12. "Hetumadanityamavyāpi sakriyamanekamāśritam lingan / Sāvayavaṁ paratantraň vyaktam viparitamavyaktam 1l", SK., 10. 58. "Jananamaraṇakaraņāņām pratiniyamādayugapatravșttesca puruşabahutvam siddham traigunyaviparyayāccaiva ll”, SK., 18. 59. "Tasmācca viparyāsāt siddham sākşitvamasya puruşasya Kaivalyam mādhyasthyam draststvamakartsbhāvasca //”, SK., 19. 60. "Pūrvotpannamasaktam niyatam mahadādisükşmaparyantam/ Samsarati nirupabhogam bhāvairadhiväsitam lingam/l", SK., 40; See also the preface of Ganadharavāda, pp. 12, 21, 61. “Tasmāt na badhyate nāpi mucyate nāpi samsarati kaścit / Samsarati badhyate mucyate ca nānāśrayā prakstiḥ //”, SK., 62; "Citram yathāśrayamste sthāņvādibhyo yathā vină chāyā Tadvadvinā višeşaih na tişthati nirāśrayam lingam //”," Ibid., 41. 62. Ibid., 62. 63. Ibid., 40. 64. “Puruşārthahetukamidan nimittanaimittikaprasangena/ Prakrtervibhutvayogānnatavadvyavatișthate lingam ll" Ibid., 42. 65. “Vyavasthāto nānā /",VS., 3.2.20; "Šāstrasāmarthyācca", Ibid., 3.2.21. 66. "Vibhavānmahānākāśastathācātmā /”, Ibid., 7.1.22. 67. “Anāśritatvanityatve cânyatrāvayavidravyebhyaḥ !", PPBhi., "Dravyasādharmyaprakaraņa", Setu, p. 390. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy