SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १२६ सामाद्युपायलक्षणो द्रव्य-गुण- क्रिया-प्रभृतिः सर्वोऽर्थश्चेतनैः कार्यते फलमिति कार्यम् । पृ० ४२ १६. ... बाहुल्यं प्राधान्यं वा निबन्धनीयम् । पृ० ४२ काजी अञ्जुम सैफी १७. पञ्चानामवश्यम्भावमाह । उद्देशोक्त क्रमेणैव निबध्यन्ते ।'''' प्रेक्षापूर्वकारिणां हि प्रथमारम्भस्ततः प्रयत्नस्ततः सम्भा बना ततो निश्चयस्ततः फलप्राप्तिरित्ययमेव क्रम इति । पृ० ४४ १८. तदर्थमौत्सुक्यमुपायविषयमनेनोपायेनैतत् सिध्यतीति स्मरणोत्कण्ठाऽऽदिकर्म तदनुगुणो व्यापारश्चाभयमारम्भः । पृ० ४४ १९. मात्रशब्देन फलान्तरयोगः प्रतिबन्धनिश्व यश्च व्यवच्छिद्यते । पृ० ४५ २०. निश्चयो नियता फलव्यभिचारिण्याप्तिः । पृ० ४६ २१. इह च तावत् पुरुषकारमात्राभिनिवेशिनां दैवमपाकुर्वतां नास्तिकानां देवबहुमान व्युत्पत्तये पुरुषकारोऽप्यफलस्तदभावोऽपि सफल इति दर्शनीयम् । पृ० ४७ २२. अपरथा परतः प्राप्तमपि फलं नाङ्गीकुर्यादिति । पृ० ४७ .... २३. महावाक्यार्थस्यांशा भागाः परस्परं स्वरूपेण चाङ्गेः सन्धीयन्त इति सन्धयः । पृ० ४८ २४. प्रारम्भावस्थाभावित्वात् प्रधान वृत्तस्य भागो मुखमिव मुखम् । प्रारम्भोपयोगी यावानर्थराशिः प्रसक्तानुप्रसक्त्या विचित्र रससन्निवेशस्तावान् मुखसन्धिरित्यर्थः । यथा रत्नावल्यां प्रथमोऽङ्कः । अत्र हि सागरिका - राजदर्शनरूपे अमात्यप्रारम्भविषयीकृतेऽर्थ राशी अमात्ययौगन्धराय - णस्य पृथ्वी साम्राज्यविजिगीषोर्वीरः, वत्सराजस्य वसन्तविभाव: शृङ्गारः, पोर Jain Education International कार्यमित्युच्यते, चेतनैः कार्यते फलमिति व्युत्पत्त्या तेन जनपदकोश दुर्गादिक व्यापार वैचित्र्यं सामाधुपायवर्ग इत्येतत्सर्वं कार्येऽन्तर्भवति । पूर्वोक्त पृ० १६. "प्रधानत्वेन बाहुल्येन निबन्धनीयम् । पूर्वोक्त पृ० १६. उद्देशक्रमेणैव प्रयोक्तृभिः कविभिः निबन्धनीयतया ज्ञातव्याः । .....चावश्यंभाविक्रमत्वमासामुच्यते । न हि प्रेक्षापूर्वकारिणोऽवस्थान्तरासम्भावनायां प्रारम्भ उचितो भवति, तत् प्रारम्भश्चेदुत्तरोत्तरावस्थाप्रसर एव । पूर्वोक्त पृ० ६. यदौत्सुक्यमात्रं तद्विषयस्मरणोत्व ण्ठानुरूपं, अनेनोपायेनैतत् सिद्धयतीति, प्रारम्भः । पूर्वोक्त पृ० ६. तस्य कार्यान्तरयोगः प्रतिबन्धकवारणं च मात्रपदे - नावधारितम् । पूर्वोक्त पृ० ७. ....नियतां नियन्त्रितां फलव्यभिचारिणीं पश्यति तदा नियत फलप्राप्तिर्नामावस्था । पूर्वोक्त पृ० ७. पुरुषकारमात्राभिमानिनां देवमवजानानां चार्वा कादितमेमयुषां स दैवबहुमान व्युत्पत्तये हि पुरुषकारोऽप्यफलः, तदभावोऽपि सफलः प्रदर्शनीयः । पूर्वोक्त पृ० ८. अपरथा परतः प्राप्तमपि फलं नाङ्गीकुर्यात् । पूर्वोक्त पृ०९. महावाक्यार्थरूपस्य तेनार्थावयवा सन्धीयमानाः परस्परमङ्गेश्व सन्धय इति । पूर्वोक्त पृ० २३. प्रागारम्भभावित्वान्मुखमिवमुखम् | प्रारम्भोपयोगी यावानर्थ राशिः प्रसक्तानुप्रसक्त्या विचित्रास्वाद आपतितः तावान् मुखसन्धिः । पूर्वोक्त पृ० २३; यथा रत्नावल्यां प्रथमोऽङ्कः, तथा हि आमात्यस्य वीरो वत्सराजस्य शृङ्गाराद्भुतो, ततः शृङ्गार इति इयानयं सागरिकाया राजदर्शने - ऽमात्यप्रारम्भविषयीकृतेऽर्थराशिरुपयोगीति मुखसन्धिः । पूर्वोक्त भाग-३ पृ० २४. For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy