SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७3 નગીન જી. શાહ ८०. समाधिविशेषाभ्यासात् । न्यायसूत्र ४.२.३८ तदर्थे यमनियमाभ्यामात्मसंस्कारो योगाश्चाध्यात्मविध्युपायैः । न्यायसूत्र ४.२.४६ ८१. ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः । न्यायसूत्र ४.२.४७ ८२. न्यायभाष्य ४.२.३ ४३. शास्त्रदीपिका पृ. १२५-३० । ८४. यदस्य स्वं नैज रूपं ज्ञानशक्तिसत्ताद्रव्यत्वादि तस्मिन्नवतिष्ठते । शास्त्रदीपिका, पृ. १३० ८५. बुद्धिभेदादिति । बुद्धिरन्तःकरणम् । आयें पक्षे बुद्धिभेदात् तत्संस्कारभेदः। तद्भेदाच्च तदव च्छिन्नाज्ञानभेदः। तद्भदाच्च तत्प्रतिबिम्बितचैतन्य भेद इति जीवनानात्वम् । अन्त्ये तु बुद्धिभेदात् तत्प्रतिबिम्बितचैतन्यभेद इति जीवनानात्वम् । पारमार्थिकत्वादिति । प्रतिबिम्ब च न बिम्बादन्यत् किञ्चिदित्यनुपदमेवोक्तमिति बिम्बरूपेण पारमार्थिकमेव तत् । सिद्धान्तबिन्दुटीका (अभ्यंकरकृता) पृ. ४७, B.O.R.I Poona, 1928. ८६. तदेवं वेदान्तवाक्यजन्याखण्डाकारवृत्त्या अविद्यानिवृत्तौ तत्कल्पितसकलाननिवृत्तौ परमानन्दरूपः सन् कृतकृत्यो भवति । सिद्धान्तबिन्दुटीका (शंकरकृता) पृ. १५३, B.O.R.I., Poona 1928. १. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy