SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ The Saradipika and the Sārabodhini 55 (50) एक वाक्यार्थस्यानकेन वाक्येन प्रतिपादनं (50) एक वाक्यार्थस्य अनेक वाक्येन प्रतिपादनं व्यासः । अनेक वाक्यार्थस्यैकेन प्रत्यायनं समासः। व्यासः । तथा अनेकवाक्यार्थस्य एकेन प्रत्यायनं यथा समासः । क्रमेण यथा--अयं नानाकारो भवति.... अयं नानाकारो भवति....etc. etc. अत्रादृष्टवैचित्र्यात् सुखदुःखवैचित्र्यमित्येक(त्यनेक) अत्रादृष्टवैचित्र्यात् सुखदुःख वैचित्र्यमित्येक वाक्यावाक्यार्थ (2) म प्रपञ्चितं इति न्या (व्या) सः । मे र्थोऽनेकवाक्येन प्रपञ्चित इति व्यासः । तथा. 'ते (ते) हिमालयमामन्त्र्येत्यादौ एकवाक्येन बहुवाक्यार्थ- हिमालये' त्यादौ एकवाक्ये बहुवाक्यार्थ निबन्धनात् निबन्धात् समासः । समासः । (P. 329) . (51) क्रमः क्रियापरम्परा। विदग्धचेष्टितं (51) क्रमः क्रियापरम्परा। कौटिल्यं विदग्धकौटिल्यं { प्रसिद्धवर्णनाविरहोऽनुज्व (ब) ल (ण) चेष्टितम् । अनुल्वणत्वमस्फुटत्वम् । उपपत्तिः उपपादकत्वं, उपपाव (द) क युक्तिविन्यास उपपत्तिः, एषां योगः युक्तिविन्यास एषां योगः संबलनम्, स एव रूपं यस्या सम्मेलन, स एव रूपं यस्य (स्या) घटनायास्तद्रूपः घटनायास्तद्रूपः श्लेषः । यथाश्लेषः । अथ टोकान्तरे क्रमस्याति कौटिल्यं अतिक्रमः, दृष्वकासन संस्थिते....etc. तस्यानुल्वणत्वमस्य, तत्रो (त्रो) पपत्तियुक्तिः तस्य इत्यत्र दर्शनादयः क्रियाः । (P 329) (स्याः) योगः सद्भावस्तद्रूपा या All this is Sa. bo., being repeated घटना तदात्मा श्लेषेत्यर्थः। once again in the name of टीकान्तर. We अस्योदाहरणं यथा-दृष्ट्वकासनसंस्थिते."etc. fail to understand this. इत्यत्र दर्शनादयः ।.... Now we will pick up some illustra. tions from the IXth ullasa. (52) यमकेऽति व्याप्तिरित्याह-स्वरवैसादृश्ये- (52) यमकेऽतिव्याप्तिरित्यत आहस्वरवैसादृश्यऽपीत्यादि । अत्र स्वर] सादृश्यं न प्रयोजक, कुलालकल- पीति। अत्र स्वरसादृश्यं न प्रयोजक,कुलालकलत्रमित्याअमित्याद्यपि दर्शनात् । यमके तु समानानुपूर्वीकत्वनियमः। दिष्वपि दर्शनात् । यमके तु समानानुपूर्वीकत्वनियमः । (P.335) (53) तेन वर्णभेदेऽपि श्रुत्येकत्वेन यमकं यथा, (53) तेन वर्णभेदे श्रुत्येकत्वेऽपि यमकं यथाभूजलतां जडतामित्यत्र डकारलकारयोः । तदुक्तं यम भुजलतां जडतामषलाज नः इति लकारदकारयोः । कादै(दौभिवेदैक्यं ?] डलयोर्बवयोरलयोस्तथेति । तदुक्तम-लोर्डसोरलोस्तथेति (?) Gunaratna presents correct reading. The editors of the सारबोधिनी can benefit from this. (54) स तु प्रकृतो राजा, आरं अरिसमूह, सर्वदा (54) स तु प्रकृतो राजा, आरं अरिसमूह, सर्वदा सर्वकालं, रणं समरमानषीदित्यन्वयः । . सर्वकालं, रणं समरमनैषीदित्यन्वयः । (P. 383) (55) अविनाशे हेतुरयम् । शिवेन शङ्करेण ईहित (55) नित्यविनाशे हेतुरयम् । शिवेन शङ्करेण (तां) महितां, पक्षे शिवे कल्याणे हितां शिवदात्रीम् ईहितां अथितां, पक्षे शिवे कल्याणे हितां शिवदात्री(त्रों) स्मरण कामेनाना) भिमता स्मराभिमतों स्मराध्या- स्मरण कामेन मितास (p. 388) सिताम् । Gunaratna's 'अविनाशे' is better than 'नित्यविनाशे' of the printed edn. of Sa. bo, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy