SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ The Saradipikā and the Sārabodhini 53 (36) अन्यथा घटेन जलमाहरेत्यत्रापि छिद्रेतर- (36) अन्यथा घटेन जलमाहरेत्यत्र छिद्रेतरत्वानुस्वानुपादानेऽपि तथा प्रसङ्गः स्यात् । अध्याहारे च पादाने तथा प्रसङ्गात । (P. 279) चमत्कारभङ्गदोषः स्यादिति भावः । 'अध्याहरे"भावः' is added by Gunaratna very aptly. (37) न च तहि निराकाङ्क्षताभिधाने न(च) (37) न च तर्हि निराकाङ्क्षाभिधाने च शब्दशब्ददोषतैवेति वाच्यं, समर्थनसहकृतेनैतद्वाक्येनान्यत्र दोषतेति वाच्यम्, समर्थनसहकृतेन तद्वाक्येनान्यत्रोक्त सर्वगुणासम्भा(म्भ)व(वे)न रावग एवं [दृशो] [रावणा- सर्वगुणासम्भवेन रावण एवेदृशो रावणादन्य ईदृग्वरो न दन्य इ] दृग्वरः [न लभ्यत] इत्यपेक्षया वाक्यार्थोपपत्ते- लभ्यत इत्यपेक्षया वाक्यार्थोपपत्तेरनन्तरं चूर्णकानुसंधानेव(र)नन्तरं चूर्णकानुसंधानेन दोषावतारात् प्रतीत्यनुप- न दोषावतारात् प्रतीत्यनुपपत्तिविरहात् । (P. 250) पत्तिविरहात् । Our corrections and additions follow this passage. (38) एतच्च, "लग्नं राम(गा)वृताङ्ग्ये” त्यत्र (38) एतच्च 'लग्नं रागावृताङ्ग्ये' त्यत्र दोषानदोषत्रयं प्रकाशयता ग्रन्थकृतैव प्रकाशितम् । तथा नेकान् प्रकाशयता ग्रन्थकृतैव प्रकाशितम् । तथा चोपाधिसङ्करो दोषाय न नू(तू)पधेयसङ्करोऽसीति भावः। चोपाधिसङ्करो दोषाय नतूपधेयसङ्करोऽपीति भावः । (P. 284) Gunaratna has 'दोषत्रयं for 'दोषाननेकान' of the Sa. bo., Gunaratna is clearer. (39) ननु श्रुतिकटुप्रतिकूलवर्णादीनामनुकार्य (39) ननु श्रुतिकटुप्रभृतीनामनुकार्यानुकरणेऽपि इवानुकरणेऽपि स्वरूपान[पायात् कथमदोषतेति चेन्मै- स्वरूपानपायात् कथमदोषतेति चेन्न । अनुकरणे विरोधिवेम् । अनुकरणे हि विरोधिगुणव्यञ्जकस्यापि तच्छब्द- गुणव्यञ्जकस्यापि तच्छब्दस्वरूपस्यैव प्रतिपाद्यत्वेन न स्वरूपस्यैव प्रतिपाद्यत्वेन [न] दोषत्वम् । तत्र तदौचि- दोषत्वम् । तत्र तदौचित्यात् । (P. 288) त्यात् । (40) द्वितीयपक्षे करिहस्तो नाम [गजशुण्डा] (40) करिहस्तो गजशुण्डा कठिनयोनिशैथिल्याकठिनयोनिशैथिल्यापादको बहिष्कृतमध्यमाङ्गुलीकस्तज- . पादको बहिःकृतमध्यमाङगुलीकस्तर्जन्यनामिकासंयोगश्च । न्यनामिकासंयोगश्च, तदुक्तम् तदुक्तम्तजन्यनाडि(मि)कायुक्ते मध्यमा स्याबहिष्कृता। "तर्जन्यनामिके युक्ते मध्यमा स्याबहिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदः ॥ करिहस्तः समुद्दिष्टः कामशास्त्रविशारदः ॥" (P. 293) (41)नाड्यः षोडश, तदुक्तम् गोरक्षसंहिता (41) नाड्यश्च दौ"इडा च पिङ्गला चैव सुषुम्णा च परास्मृता । इडा च पिङ्गला चैव सुषुम्ना चापराजिता । गान्धारी हस्तिजिह्वा च पूषा चैव तथापरा ॥ गान्धारी हस्तिजिह्वा च पूषा च सुयशास्तथा ॥ अलम्बुसा कुशा चैव शङ्खिनी दशमी मता । अलम्बुसा कुहुश्चव शङ्खिनी दशमी स्मृता । लोलजिह्वा च जिह्वा च विजया कामदा परा ॥ तालुजिह्वेऽभिजिह्वा च विजया कामदापरा ॥ अमृता बहुला नाम जाड्यो वायुसमीरिताः। अमृता बहुला नाम नाड्यो वायुसमीरिताः ॥ इति सिद्धिरणिमादिः साधका योगिनः एते Gunaratna has greater details and he चत्वारः ॥ also mentions .the sources viz. गोरक्षसंहिता तदुक्तं योगिनीतंत्रे' etc. and योगिनीतंत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy