SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् शल्वाच्यवन्नामगुणश्च संख्या प्रायस्तथा सिध्यति यस्तदर्थे । प्राप्तालमापन्नवदादिकेत्यर्थान्तद्विगौ चार्थपितोः परस्य ॥३८॥ शलवाच्यवदित्यादि । वाच्यस्य यल्लिङ्गः शल सर्वादिः । सर्वे नराः, सर्वाः स्त्रियः, सर्वाणि कुलानि । एवं त्वं ना, त्वं स्त्री, त्वं कुलम् । वयं नराः, वयं स्त्रियः, वयं कुलानि । यः नरः, या स्त्री, यत्कुलम् । सः नरः, सा स्त्री, तत् कुलम् । युष्मदस्मत्संख्याद्यलिङ्गं स्यात् । नाम संज्ञाशब्दः प्रायो बहुलं वाच्यवत् । सरयु म नदी । एवं कुहुर्नष्टचन्द्राऽमावास्या। श्रीकण्ठो मालवको देशः । मथुरा नगरी । अयं सिन्धुः समुद्रः, इयं सिन्धुर्नदो। अयं किष्कुः हस्तः, इयं किष्कुः वितस्तिः। नवसारिका पूरी। कान्यकुब्जं नगरं, संयानं च । मथुरहदो ग्रामः । तोटकं वंशस्थ इत्यादि वृत्तम् । प्रायः किम् ? न च वरेन्द्रातीरभुक्तिः । कोंकणकं काश्मीर नाम देशः । शालुकिनी लिङ्गाषाढी नाम ग्रामः । तैलावट श्रीभवनं नाम ग्रामः । तदहरभवे च वक्षति च (?)। स्रग्धरा आपीडः मालिनीत्यादि वृत्तं, छन्दोजात्यपेक्षया वा । गुणः । श्वेतः पटः, श्वेता पटी, श्वेतं वस्त्रम् । शुचिः ना, शुचिः स्त्री, शुचि कुलम् । संख्या। एको ना, एका स्त्री, एक कुलम् । पञ्च नराः, पञ्च स्त्रियः, पञ्च कुलानि । तथा सिध्यति यस्तदर्थे । तदर्थे इति तस्य विवक्षितवाच्यस्यार्थे यः शब्दः सिध्यति स वाच्यवत् । क्षीरं पिबतीति क्षीरपाः ना स्त्री क्लं वा । एवं ग्रामणीः ना स्त्री कुलम् । यवलूः ना स्त्री कुलम् | काष्ठभित् ना स्त्री कुलम् । आत्मभरिः ना स्त्री कुलम् । गोदोहनो घटादिः ना स्त्री कलम् । दाक्षिः ना स्त्री कुलम् । गोमान् ना, गोमती स्त्री, गोमत् कुलम् । कृतकटः ना कृतकटा स्त्री, कृतकटं कुलम् । प्राप्तालमापन्नवत् । आदिः पूर्वपदं यस्य तदादिकेतीति समासे । अर्थान्ते द्विगौ च वाच्यवत् । प्राप्तो जीविकां प्राप्तजीविकः ना, प्राप्तजीविका स्त्री, प्राप्तजीविकं कुलम् । अलं जीविकायै अलं जीविकः ना, अलं जीविका स्त्री, अलं जीविकं कुलम् । आपन्नो जीविकाम आपन्नजीविकः । अलं चादिः । निष्कौशाम्बिः। अतिनुः । अर्थान्तः। ब्राह्मणाः (?) [ब्राह्मणार्थ ओदनः, ब्राह्मणार्या शिखरिणी, ब्राह्मणार्थं पक्वान्नमिति ।] सः, सा, तत् । द्विगुः । पञ्चकपालः देशः भोजनः पुरोडाशः । पितः। परलिङ्गे प्राप्ते चार्थे पितोः द्वन्द्वतत्पुरुषयोः परस्योत्तरपदस्य यत् तल्लिङ्गं स्यात् । इमो मयीकुक्कुटौ । इमे कुक्कुटमयूर्यो । इमौ अश्ववडवौ, इमे अश्ववडवाः इति द्वन्द्वे निपातनात् पुस्त्वम् । पित् । अर्धपिप्पली, राजपुरुषः, राजदारिका, नीलोत्पलम् ।।३८॥ स्त्रीलिङग समाप्तम् ॥ ॥ समाप्तं च लिङ्गानुशासनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy