SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आ न न्द म षि भ जा मि श्री जिनेशमुनि 'विशारद [ उपाण्याय श्री अमरचन्द जी महाराज के प्रशिष्य सेवाभावी अध्ययनशील ] मान्यो महात्मा गुरु साधुवर्यः, परोपकारी धृतधर्मशीलः । मानापमानेऽपि समत्वभावी, दयासमुद्रश्च जनोपसेवी ॥ धर्मार्थमेवात्र विधाय जन्म, सर्वत्र कीति तनुते सुदिव्याम् । आनन्दमूर्तिः प्रददाति नित्य—मानन्दमेकं सुखदं समेभ्यः॥ ज्ञानेनशून्यः सकलो जगत्याम, जनो न सौख्यं लभते कदापि । उद्धर्तुमेतं सततं सहर्ष-मानन्दमूर्तिः यतते पदातिः॥ धर्मप्रकाशेन धनान्धकारं, विलोकयत् सर्व जनस्य भूत्यै । विद्यानिधिर्यो विमलोवरेण्य स्तमेकमानन्दमहं नमामि ॥ NDEX यस्यास्ति चित्तं चयनीयमेव, यस्यास्ति वृत्त वहनीयमेव । यस्यास्ति कृत्यं कमनीयमत्र, तमेवानन्दगुरुं नतोऽस्मि ॥ सत्यं शिवं सुन्दरमेव वृत्त, यस्येह लोके मुनि-वृन्दमान्यः । आनन्दनाम सुगुणी गरिष्ठः, संराजतां सर्वजनेषु नित्यम् ॥ शास्त्रेषु दृष्टि विमलाऽस्ति यस्य, कार्येषु सर्वेषु समत्वसिद्धिः । आचारपूतं सुविचारधौतं, सत्यं तमानन्दमृषि भजामि ॥ AAAAAAAJanam GDABADABADRA NिAMU ANMarwwwIMIMWiawwanmeramariawww Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012013
Book TitleAnandrushi Abhinandan Granth
Original Sutra AuthorN/A
AuthorVijaymuni Shastri, Devendramuni
PublisherMaharashtra Sthanakwasi Jain Sangh Puna
Publication Year1975
Total Pages824
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy