SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ पतञ्जलि योगशास्त्र : एक चिन्तन ८७ . सन्दर्भ और सन्दर्भ स्थल १ तपस्विभ्योऽधिको योगी, ज्ञानिभ्योऽपि यतोऽधिकः । कमिभ्यश्चाधिको योगी, तस्माद्योगी भवार्जुन ! ॥ -भगवद्गीता, ६।४६ २ डा. कर्णसिंह के अभिभाषण से । ३ एतेन योगः प्रत्युक्तः । -अध्याय १, पाद २। ४ अभ्यासवैराग्याभ्यां तन्निरोधः । —योग १/१२ । ५ अभ्यासेन तु कौन्तेय वैराज्ञेया च गृह्यते। -भगवद्गीता, ६/३५ .६ इयं विसृष्टिर्यत आबूभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद । -ऋग्वेद, नासदीय सूक्त, १२६ ७ कपिलस्य कणादस्य गौतमस्य पतंजलेः । व्यासस्य जैमिनेश्चापि शास्त्राण्याहु षडेव हि ।।-अद्वैतामोद वैशेषिकाः तन्त्रार्थभूतान् षट्पदार्थान् द्रव्य-गुण-कर्म-सामान्य-विशेष समवायाख्यान् अत्यन्तभिन्नान भिन्नलक्षणान् अभ्युपगच्छन्ति । ६ सर्वं खल्विदं ब्रह्म । -ब्रह्मसूत्र २-२-६७ शांकरभाष्य १० देहोऽहमित्येव जडस्य बुद्धिदेहे च जीवे विदुषस्त्वहंधीः । विवेक विज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिसदात्मनि ।। -विवेकचूडामणि, आचार्य शंकर ११ एतेन योग: प्रत्युक्तः । -ब्रह्मसूत्र-व्यास १२ अथ योगानुशासनम् । -योगसूत्र, १/१ १३ कृष्णाजी केशव कोल्हरकर । १४ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते । -ब्रह्मसूत्र, २/४/१२ १५ ते समाधातुपसर्गा व्युत्थाने सिद्धयः । —योगसूत्र, विभूतिपाद, ३/३८ *** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy