SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ योग और मन ४३ . ३५ अयं साहसिओ भीमो, दुट्ठस्सो परिधावइ । जंसि गोयममारूढो, कह तेण न हीरसि । पधावंतं निगिण्हामि, सुयरस्सी समाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जई ॥ -उत्तराध्ययन, २३/५५-५६ । ३६ नाणं नरस्स सारं। ३७ दुक्खेन नज्जइ अप्पा । ३८ ज्ञानस्य फलं विरतिः । ३६ विषयेभ्यः परावृत्तिः परमोपरतिहि सा। ---शंकराचार्य, अपरोक्षानुभूति ७/२ । ४० णाणं अंकुसभूदं मदोन्मत्तस्स हथिस्स । ४१ जे अणण्णदंसी से अणण्णारामे, जे अणण्णारामे से अणण्णदंसी। -तीर्थकर महावीर, आचारांग, १/२/६ । ४२ चितिज्जइ जेण तं चित्तं । -नन्दी-चूर्णि, २/१३ । ४३ अणेगचित्ते खलु अयं पुरिसे । -आचारांग, १/३/२ । ४४ एकाग्र चिन्तानिरोधोध्यानम् ।-उमास्वाति, तत्त्वार्थ-सूत्र, ६/२६ । ४५ चित्तावत्थाणमेगवत्थुम्मि, छउमत्थाणं झाणं । -ध्यानशतक, गाथा ३ । ४६ तत्र प्रत्ययकतानता ध्यानम् । -पातंजल योग-सूत्र, ३/२ । ४७ तत्रैकग्गता समाधि । -महर्षि कपिल, सांख्यदर्शन । ४८ एगग्गसंन्निवेसेण निरोहं जणयइ । -उत्तराध्ययन, २६/२७ । ४६ ध्यानं निविषयं मनः । ---महर्षि कपिल, सांख्यदर्शन, ६/२५ । ५० मनसोवृत्तिशून्यस्य, ब्रह्माकारतया स्थितिः । साऽसम्प्रज्ञात नामासी, समाधिरित्यभिधीयते ।। -अज्ञात ५१ मणसलिले थिरभूए, दीसइ अप्पा तहा विमले । -तत्त्वसार २४६ । ५२ तन्निवृत्तावुपशान्तरागः स्वस्थः । -महर्षि कपिल, सांख्यदर्शन, ६/२५ । ५३ सुण्णीकम्मि चित्ते, णूणं अप्पा पयासेइ । -आराधनासार, ७४ । ५४ तदा द्रष्टुः स्वरूपेऽवस्थानम् ।-पातंजल योग-सूत्र, १/३ । ५५ यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहःसर्वकामेभ्यो, योगयुक्त स उच्यते ।। -गीता, ६ । ५६ यत्रोपरमते चित्तं, निरुद्धं योगसेवया । यत्र चैवात्मनाऽऽत्मानं, पश्यन्नात्मनि तुष्यति ।। -गीता, ६/२० । ५७ अयं तु परमोधर्मो, यद्योगेनात्मदर्शनम् । -महर्षि मनु ★★★ - ) णाणमयविमलसीय सलिलं पाऊण भविय भावेण । बाहिजरमरणवेयणडाह विमुक्का सिवा होति ।। ज्ञान रूपी विमल, शीतल जल को सम्यक्त्व भाव से पीने से व्याधि, जरा, मृत्यु, वेदना आदि मिट जाते हैं और मुक्ति की प्राप्ति होती है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy