SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Some Amphibious Expressions in Umäsväti ex • . . . .. . .+++++++++++++ ++ +++++++++++++++++++++++ ++++++++++++++ Notes and References 1. Tattvānām arthāpām šradhanam tattvena vārthāoam śradbānam tattvärthaśradbänām tat samyakdarśanam. -Tattva bhasya I. 2 2. Tattvāni jivādini vakşyante/ta eva ca arthāh teşam sraddhānam teşu pratyayāvadharapam. -Tattva bhasya I. 2. 3. Jivājīvāsravabandhasamvaranitjarāmokşah tattvam. -Tattva 1.4. Before Umāsvāti the Jaina cannon had accepted nine Dravyas. Umāsvāti, omitting Papa and Punya, enumerates seven. Pujyapāda on the contrary, accepts nine. 4. ......iti esa saptavidhah arthāstattvam. -Tattva Bhasya I. 4. 5. Pramitivisayaḥ padārtbah/ (b) abhidheyaḥ padarthah/ (a) padāsya padena sucitaḥ va arthah padrāthaḥ. 6. tam laksanatah vidbanatah ca purastāt vistāreņa upadekşyāmah. - Tattva Bhasya, I. 4. 7. uktā jīvah/ajivan vakşyāmaḥ. -Tattva Bhasya V. 1 8. ajivakāyā dharmādharmākäśapudgalah. -Tattva V.1 9. tän laksanataḥ parastāt vaksyämaḥ. -Tattva Bhasya V. I 10. Dravyāņi jivāḥ ca. -Tattva V. 2 11. ete dharmādayāḥ catvāraḥ praņināḥ ca panca dravyāņi. -Tattva Bhasya, V. 2 12. Nāmasthāpanādcavyabhāvataḥ tannyāsah. -Tattva I. 5 Bhasya on it too is instructive. 13. Dravya ca bhavye. -Tattva Bhasya, I. 5 14. Bhavyam iti prapyam aha/bhu práptau atmanepadi/tadeva prāpyante prăpnuvanti vā dravyāpi. -Tattva Bhasya, I. 5 15. gunaparyayavat dravyam. -Tattva V. 37 16. Sat dravyalaksanam. -Tattva V. 29 This aphorism is not available in the Tattvārthādhigamasutram, (ed ) Keshavalal Prema chand : Bengal Asiatic Society, Samvat, 1959. 17. gunan laksanataḥ vakşyāmah/bhāvāntaram samjñāntaram ca paryāyah/tadubhayam yatra vidyatetat dravyam/gunaparyayah asya asmin vā santi iti gunaparyayavat. -Tattva Bhasya, V. 37 18. Umāsvāti considers Jiva, Dharma, Akaśa, Adharma and Pudgala to be Dravyas. But he also mentions a view that Käla too is a Dravya, without any further comment by way of approval or disapproval. Yet the Vartikakāra Pujyapāda holds that Kāla is a Dravya. He also holds that two definitions of Dravya are applicable to Käla. cf. Sarvärthasiddhi, V. 39 19. Sat dravyalaksanam. - Tattva V. 29 20. Yat sat tat dravyamityarthāḥ --Sarva. V. 29 (Kolhapur Edition, Samvat, 1825) 21. Utpädavyayadhrauvyayuktam sat --Tattva. V. 29 22. etani dravyāṇi nityāni bhavanti/tadbhāvāvyayam nityam iti vakşyate... Tattva Bhasya, V. 3 23. guņaparyayavat dravyam. -Tattva, V. 38 24. Utpandam vā utpanne vă utpannāni va sat. -Tattva Bhasya, V. 31 25. Devendramuni Shastri : Jaina Darśana : Svarupa aur viśleşana, p. 59. 26. Utpādavyayadbrauvyayuktam sat iti dravyalaksanam/punah aparena prakārena dravyalaksanam pratipadayannāb guņa paryayavatdravyam. --Sarva., V. 37 27. tān laksanataḥ vidhānataḥ ca purstāt vaksyāmah. -Tattva Bhasya, I. 4 28. tån lakṣaṇataḥ prastat vaksyāmah. -Tattva Bhasya V. I 29. atraha-dharmadini santi iti katham gshyate iti/atrocyate laksanataḥ..--Tattva Bhasya, V. 28 30. aha-dharmādinām dravyānām višeşalakṣaṇāni uktāni, samanya lakṣaṇam na uktāni, tadvaktavyam/ucyate sat dravyalaksanam. --Sarva. V. 28-29. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy