SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Jain Education International ३१२ श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थखण्ड तथा च न्याय कन्दल्यां श्रीधर भट्ट नोक्तं "सर्वगतत्वेऽप्यात्मनो देह प्रदेशे ज्ञातृत्वम्, नान्यत्र । शरीरस्योपभोगायतनत्वात् अन्यथा तस्य वैधम्र्यादिति ॥" तथा चात्मनो बुद्ध पादयोगुणाः शरीरमेवोपलभ्यन्ते । अतो गुणिनाषि (आत्मना तब माध्यम् । या अन्ययोग व्यवच्छेद द्वात्रिंशिकायामुक्तं हेमचन्द्राचार्येण यत् "यत्रेव यो दृष्टगुणः स तत्र कुम्भादिन प्रियप्रतिपक्षमेतद् । तथापि देहाद् महिरात्मतत्त्वमत्तत्वयादोपहता पठन्ति ।।" +44 20 00 00 00 04 0 यथा कुम्भादेर्यत्रव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तस्यास्तित्वं प्रतीयते, नान्यत्र । एवमात्मनोऽपि गुणाचैतन्या दोहे एव दृश्यन्ते न बहिः। अतस्तनुपरिमाण एवाङ्गीकर्तव्यो न व्यापकः । चेतनत्वात्, यत्तुव्यापकं न तत् चेतनम् यथा व्योम चेतनश्चात्मा तस्मात् न व्यापकः । अव्यापकत्वे चास्य तत्रैवोपलभ्यमान गुणत्वेन कायप्रमाणता सिद्धा भवति । आमसमुदाताख्या किया वर्तते सा पाल्पाधिककर्म मल परमाणूनां तुल्यीकरणार्थं क्रियते । तोष्टसमयसाध्य केवल सातदशायां चतुर्दश रज्यात्मक [त्रिखंडलीक ब्रह्मांडात्मक], व्यापित्वेनात्मन: कथंचित् सर्वव्याप कत्वमार्हते स्वीक्रियते । सा च क्रिया कादाचित्कीति न तेन व्यभिचारः । प्रतिक्षेत्रं विभिन्न - मित्यनेन विशेषणेनात्मनः शरीरवाच्छिन्नत्वस्य विचारः कृतः । अधुना दृश्यमानानां शरीराणां संख्या बाहुल्यादात्मनोऽपि संख्या बाहुल्यमङ्गीकरणीयम् ययन सक्रियं शरीरं तत्रतत्र आत्मा यथा नृपश्चा दीनाम् । अनन्तात्मवादिनो जिनानुयायिनः प्रतिक्षेत्रं प्रतिशरीरं विभिन्न विभिन्नात्मनोऽस्तित्वमङ्गीकुर्वन्ति । "एग सरीरे एगो जोवो, जस तु ते य पत्त या" प्रत्येक जीवानां शरीरे एक एवात्मा तिष्ठति । प्रतिशरीरमात्मनो मित्रत्वात् अनन्तात्मादर्शयते ते च प्रत्यक्ष सिद्धाः शरीरमाश्रित्य "इन्द्रिय व्यवहारानुसारेण जीवानां बहवो भेदोपभेदा जैन जीवविज्ञाने दर्शिता ।" श्रीमद् मध्वाचार्येण सर्वदर्शनसंग्रहे सप्ततितमे पृष्ठे समीचीनमुल्लेखितम् जिज्ञासुभिद्रष्टव्यम्। सकिये देहे चेतनाया अनुमानानुभूतित्वात् । सर्वेषु देहेषु आत्मनः स्वतन्त्रास्तित्वमङ्गीकरणीयम् । अत एकेत्तरदेहसिद्धं रनेकात्मनोऽपि सिद्धयति तथा पंक आत्मा जलेन्दुबिम्बवदुपाधिभेदात् नाना प्रतिभासते इत्य तमतेव्यापत्तिरागमिष्यति । सर्वेषु प्रतिबिम्बेषु सुख - दुःखादीनां समानरूपता । 2 तथा चाऽगमेतर प्रमाणानामप्यभावत्वेन प्रत्यक्षप्रमाणेन व्यवहारसिद्धा बहवः पदार्था सन्ति । ते च स्वीकारार्हाः । अनेन चाई तस्य सत्ताऽपि स्थातुं नार्हति । पौगलिकायानिति-विशेषणं नास्तिकादिमतं निरसितुं दशम् नास्तिकमतवादनश्चार्वाका अष्ट नाहीकुर्वन्ति, अदृष्टस्य प्रत्यक्षाभावादित्युच्यते । चेद् स्वपितामहः प्रपितामहादिष्वभावस्वीकर्तव्या, दीर्घकाले जातानां चक्षुगोचराभावात् तेषामभावे भवतोऽप्यभावो भविष्यति पितुरभावे पुणाभावः । तथा च 'अदृष्ट सिद्धू पर्व मष्टेतरका रणत्वेनाङ्गीक्रियते वेद, अनवस्थादोषागमो भविष्यति । " पौद्गलिका दृष्टवान्" इत्यतः पुद्गलघटित कर्म परतन्त्रोऽर्थोऽस्ति । नैयायिकानां मते, अदृष्टेन ये धर्माधर्माः स्वयन्ते तेषामप्यत्र पौगलिकत्वेन विशिष्टा विचारा भविष्यन्ति पुद्धमाः इति पूरण-गलन स्वभावयुक्ताः परमावो ये पौगनिकास्तेषां पुष्पपापानां (धर्माधर्माणा ) यः कर्ता एवात्मा । = यथा शास्त्रवार्तासमुच्चये हरिभद्रसूरिचरणलिखितं यत् For Private & Personal Use Only "यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसत परिनिर्माता, सह्यात्मा नान्यलक्षणः ॥" गलटितकर्माणा यः कर्ता कर्मगो, मेदोपभेदानां यो बन्यस्तया च तेषां पुण्यपापात्मक शुभाशुभकर्मणां विपाकानां यो भोक्ता - अनुभविता स एवात्मा पौड्गलिकं नेदमः आत्मनः पातयनिमित्तत्वात् निगडादिवत् । कोसे राग-द्वेषाद्यात्म परिणामरूपाणां पारतन्त्र्यस्वभावत्वात् तत्रिमितमूतस्य तु कार्मणः पौद्गलिकत्वात्। पूर्वकर्म विपाको हि प्राणी राम वादिना प्राणव्यपरोपणादि हिसाकार्याणि कुर्वाणः कर्मणा बध्यते । www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy