SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ जनदर्शन में आगम (श्रुत) प्रमाण २७७ . ३३ श्रवण (ख) श्रुतशब्दः कर्मसाधनश्च ।। किं च पूर्वोक्तविषयसाधनश्चेति वर्तते । श्र तावरणक्षयोपशमाद्यन्तरंगबहिरंग हेतु सन्निधाने सति श्रूयते स्मेति श्रुतम् । कर्तरि श्रु तपरिणत आत्मेव शृणोतीति श्रुतम् । भेदविवक्षायां श्रूयतेऽनेनेति श्रु तम्, श्रवणमानं वा। -तत्त्वार्थवार्तिक १.६.२, पृ० ४४. (ग) श्रु तावरणविश्लेषविशेषाच्छवणं श्रु तम् । -तत्त्वार्थ श्लो. वा. ३. ६. ४ २६ श्रुतशब्दोऽयं श्रवणमुपादाय व्युत्पादितोऽपि रूढ़िवशात् कस्मिश्चज्ज्ञानविशेषे वर्तते । -सर्वा० सि० १. २० पृ० ८३. ३० द्रष्टव्यः --तत्त्वार्थसूत्र ११२० ३१ ""ज्ञानमित्यनुवर्तनात् । श्रमणं हि श्रु तज्ञानं न पुनः शब्दमात्रकम् । -त०. श्लोक. अ. ३. २०.२०, पृ० ५६८. ३२ तच्चोपचारतो ग्राह्य श्रुतशब्दप्रयोगतः । शब्दभेदप्रभेदोक्तः स्वयं तत्कारणस्वतः ॥ वही-३.२०. ३, पृ० ५६०. श्रवणं श्रुतम्, आभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः श्रुतं च तद्ज्ञानं च श्रुतज्ञानम् अथवा श्रूयते इति श्रुतं शब्दः, स च असौ कारणे कार्योपचाराद् ज्ञानं च श्रु तज्ञानं शब्दो हि श्रोतुं सामिलापज्ञानस्य कारणं भवतीति सोऽपि श्रु तज्ञानमुच्यते। -अनुयोगद्वार सूत्र १. ३४ श्रुतं मतिपूर्वक.....। -तत्त्वार्थ सू० १. २०. ३५ इंदियमणोणिभित्तं जं विण्णाणं सुताणुसारेणं । णिअयत्थु त्ति समत्थं तं भावसुतं मति सेसं । -विशेषावश्यक भाष्य, भाग १, गा. ६६. ३६ ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्र तम् । -सर्वदर्शन सं० (आई०), पृ० १३८ ३७ ज्ञानमाद्यमतिः संज्ञा चिन्ता चाभिनिबोधिकम् । प्राङ नामयोजनाच्छेषं च तं शब्दानुयोजनात् ।। -लघीय स्त्रय, का० १० ३८ मतिपूर्व श्रु तं प्रोक्तमाविस्पष्टार्थ तर्कणम् । -तत्त्वार्थ सार, का० २४ ३६ अत्थादो अत्यंतरसुवलंमंत भणंति सुदणाणं । -- गोम्मट सार (जीव काण्ड) गाथा ३६, पृ० १७४ ४० द्रष्टव्य-आवश्यकनियुक्ति, गाथा १७-१६ ४१ नन्दीसत्र ३८ ४२ श्रतमविप्लवं प्रत्यक्षानुमानागमनिमित्तम् । -प्रमाण संग्रह, पृ०१ जैन तर्कभाषा, पृ०७४ ४४ तत्पर्यायादिभेदेन व्यासाद्विशतिधा भवेत् । -त० सा० का० २४, पृ० १ परं विशतिभेद यत्पर्यायाद्याभिधानतः । श्रु तं तदपि वक्ष्येऽहं यथाशक्ति । -सिद्धान्तसार संग्रह का० १५ ४६ द्र०-(जी० का.) (क) गौ० सा० (जीव काण्ड) गा० ३१७-६७ (ख) सिद्धान्त सार संग्रह १५१-६४, पृ० ३६-३६ ४७ णियमेणिह सद्दजं पमुहं । -गो० सा० (जीवकाण्ड) गा० १३५ ४८ द्र० गाथा १६ ४६ द्र०-सूत्र ३७ ५० द्रष्टव्य (क) देवेन्द्र मुनि, जैनदर्शन-स्वरूप और विश्लेषण (ख) नथमल मुनि, जैनदर्शन-मनन और मीमांसा आदि (क) आगमत्वं पुन: सिद्धमुपमानं श्रुतं यथा । सिंहासने स्थितो राजेत्यादिशब्दोत्थवेदनमं । -त० श्लो० वा० अ०, ३२० १२४ (ख) उत्तरप्रतिपत्याख्या प्रतिभा च श्रुतं मता। नाभ्यासजासुसंवित्तिः कूटद्र मादिगोचरा । -वही, पृष्ठ ६६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy