SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३२ श्री पुष्करमुनि अभिनन्दन अन्य ये मुनीनभितः स्तुवन्ति सुरत्नराशिसमुज्ज्वलान्, ते स्तुवन्तु निरन्तरं न हि किञ्चिदन्तरमस्ति नः। किन्तु ये गुणिनां गुणस्य परीक्षका अथ निस्स्पृहाः, __ते स्तुवन्ति यदा मुनि ननु पुष्करं करवाम किम् ॥५३॥ सुन्दराणि बहूनि रूपविशेषतः कुसुमानि ते, रोचकानि भवेयुरेव तु तानि सन्ति न मेऽन्तिके। तत्कथं कथनीयमेव तवाधिकं कथनं भवेत्, इच्छयवमिवान्तरं नहि पुष्करे रमते मुनौ ॥५४।। सारतश्चिनुमो वयं कुसुमानि तानि न रूपतः, ___रूपतोऽपि यदीदृशानि गुणात्वितानि भवन्ति मे। केवलं जनताग्रहेण नमन्ति नापि विपश्चित:, पुष्करं तु मुनि नमन्त्यत एव तत्त्वगवेषिणः ।।५।। कोऽपि किं कथयेद् यदा यदि नास्ति बुद्धिविपर्ययः, विभ्रमस्तु मतो भवेन्नहि तत्र निर्णयसम्भवः। एतदेव विचिन्त्य तत्त्वसमुद्भवं रसमालयम्, पुष्करं मुनिराजमेव जना नमन्ति जयोन्मुखाः ॥५६।। यो मुनीनपि सत्यबुद्धिबलेन नत्तितभावनान, प्रेरयत्ययमेव तान् प्रभवन्तु तेऽपि नरानमून् । ये विसङ्गतिसङ्गता अथ पापसृष्टिमुपागताः, एष सोऽस्ति महामुनिमुनिषूत्तमो भूवि पुष्करः ।।५७।। यत्य सत्कृपया जनाः प्रभवन्ति कर्तुमथोद्यमम, आत्मनस्तपसोऽनुकूलमहो दिनानुदिनं यथा। प्राणसंशय एव नास्ति च किन्तु तत्र महोत्सवः, दृश्यते सकलर्नरैरपि चित्रमेव ततः परैः ।।५।। अस्य किन्तु महोत्सवस्य न चास्ति कोऽपि निदेशकः, यस्तपश्चरिता स्वतोऽपि तपांसि कर्तुमिहोद्यतः। किन्तु माङ्गलिकेन तेन महात्मनोऽस्ति समर्थता, सन्नशक्तजतः पिपत्ति स दुष्करं तपसां चयम् ॥५६॥ रूपराशिगुणान्वितस्य शुभस्य तस्य मुनेरयम्, देवदुर्लभसत्प्रभाव इवास्ति रोगविनाशकः । साधकोऽपि पदस्य बाधक एव भोगभृतः सतेः, नायकश्च गतेविधायक आत्मनोऽपि गुणस्य सः ॥६०।। यस्य शक्तिरियं प्रभाविषु सत्सु देवसमेषु ते, शोभते विषयस्य तस्य महाकठोरतरस्य नः । पुष्करस्य महामुनेविंशदार्थतत्त्वविवेचने, तेन तस्य विशेषतां प्रविभावयन्ति विपश्चितः ॥६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy