SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Jain Education International १२६ श्री पुष्करमुनि अभिनन्दन ग्रन्थ श्रीमतामुपाध्यायानां पुष्करमुनिमहाराजानाम् देवकान्ति यशस्समवसरणेऽस्मिन्त्रभिनन्दन-प्रकरणे सुगन्धिगुणानाम् काव्य प्रशस्तिः समप्रभाविभवातिभूषितमस्तकम्, वन्दनीय गुणव्रजाञ्चितवागसीमित पुष्पकम् । घोरवीरमुनिव्रतादृतशुक्ल वस्त्रशुभांशुकम् यः शुभ्र कान्तिललाट-शोभितलोचनाचितविग्रहम्; श्रीधरैविबुधैः प्रियैरपि वन्दितं मुनिषूत्तमम् । सन्ततं सुनैर्वृतं मृदुपादपद्मलसद्गतिम् पुष्करं मुनिराज राजिभिरचितं तमहं भजे ॥ १ ॥ यस्य विग्रहकान्तिरेव पुनाति भक्तजनानिमान्, ये भजन्ति निरन्तरं ननु तर्कयेयुरमून् स्वयम् । साधुवृन्दसरस्सु निर्मलमृतिमेमि नु पुष्करम् ||२|| कल्पवृक्षसमो विभाति विकर्मधर्मधरे नरे, पुष्करो मुनिराज एव विराजते मम मानसे || ३॥ कृपालुरुपैति पापकृशानुपीडितकं नरम्, पुण्य मेघपृषद्भिरेव सुशीतलैः परितर्पयन् । क्षेमसम्भवमार्गबोधक नागमं गमयन्नयम्, पुष्करी मुनिपुङ्गवो रमते रसे परमात्मनः ॥ ४ ॥ अद्य यस्य महात्मनो महिमा मुनीनपि चेतते, वीरधर्मविभूषितान् सितवाससो जगतीतले । तस्य भूविबुधात्मजस्य यशोधरस्य महामुनेः, [ श्री रमाशंकर शास्त्री पुष्करस्य गुरोरहो ननु नाम धाम न वेदसे ||५|| यो महास्थविरस्य तारकचन्द्रजैन महामुनेः, श्रावयामि सुहृत्तदेति तु शिष्य एष हि पुष्करः । योऽस्ति सिद्धशिरोमणिर्मुनितत्त्वसागरपारगः, आत्मयोगिजनेषु सम्प्रति साधकोत्तम एव सः ॥६॥ आत्मनोऽध्ययनं गुरोरनुवेलमेव समाप्य यः, सन्निधौ स्थविरस्य तस्य विशिष्टपण्डिततल्लजात् । सिद्धिसाधकबोधकस्य विशुद्धतत्त्वनिधेरयम्, स्वागमस्य विचक्षणोऽभवदग्रगीर्गुणिनां गणे ॥७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy