SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रथम खण्ड: श्रद्धार्चन .. .+++ + + + + ++ ++ ++++ ++ ++ + ++++ ++++++ + +++ +++++++++ ++++++++ ++ ++ +++++ ++ ++++ ++ श्रद्धाकुसुमसमर्पणम् 26 1016 01009 महासती कुसुमवती 000 0-0-0 000 00-0 0-00 000 अकारणदयापर: समितिगुप्तिरक्षाकरः, सुशिष्यगणसम्भरो भ्रमति देशदेशान्तरम् । असौ मुनिजनेश्वरः कुसुमशेखरः पुष्कर:, 000 सदास्तु नमनं शुभं चरणयोस्तु तस्य प्रभोः । कदापि विमलेन मे सुगम पुष्करस्य प्रभोः, मुनेस्तु करुणानिधेः सहजभक्तिभावान्विताः । ००० पिबन्ति वचनामृतं यदि सकृद् स्वभावेन ये, तरन्ति जगदर्णवं विषयधूलिमुत्सृज्य ते । कथापि ननु पावनी भवति जैनधर्मात्मनः बताहमपि चेतसा चयमहो गुणानां गुरोः । विचेतुमपि नाशकं सततयत्नवृत्तिः सती, 000 तत: परमियं स्वयं जपति नामवन्धं गुरुम् । अहो किमिति कारणं जगति दुःखदावानलैः, ज्वलन्ति बहवोजना इतरतोऽपि ते प्राणिनः । न कोऽपिपरदुःखतो द्रवति नामधन्या इमे, ००० वदन्ति मुनयः समे प्रसभतो दयाया गुणम् । अनेन मुनिना स्वयं विशद शास्त्रसारोद्धतः, प्रमथ्य तमितस्ततो रसविशेष एवाजितः । ००० अशेषमपि तं रसं समधिगत्य सिद्धो भवन्, महानयमहो गुरु र्लसति दिव्यसत्वैः समम् । अयं तु गुरु पुष्करः सृजति कार्यमत्यद्भुतम्, यतो हि निरुपद्रवं सरलभाववृत्तं नरम् । 000 000 करोति सहसा मुनि धरति निम्नतत्वं विधिम्, 000 विहाय दिवमञ्जसा विधिरिमं मुनि वीक्षते । न कोऽपि लभते जनः, पदविशेषमापातिकम्, विना हि दयया गुरोविततयत्नकर्ताप्यसौ। जनस्तु मुनिमाश्रितो विजयते स्वयं यत्पदम्, 000 लभेत स तु तत्पदं भजति यो मुनि पुष्करम् । 0-00 000 000 00-0 000 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy