SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ १६० श्री पुष्करमुनि अभिनन्दन ग्रन्थ : नवम खण्ड ३० तदा द्रष्टुः स्वरूपेऽवस्थानम् ।।३।। -पातंजल योगसूत्र, समाधिपाद । ३१ समाधिश्च परं योगं बहु भाग्येन लभ्यते । गुरो कृपा प्रसादेन प्राप्यते गुरुभक्तितः ॥ -घेरण्डसंहिता। ३२ समाधि समनावस्था जीवात्मापरमात्मनोः। -योगियाज्ञवल्क्य । त्रयमेकत्र संयमः ॥४॥ -योगदर्शन, विभूतिपाद । ३४ भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते । ज्ञातव्यं तत्पदं तुर्य तत्र कालो न विद्यते ॥४८॥ -हठयोगप्रदीपिका, चतुर्थोपदेशः । ३५ न गंधं न रसं रूपं न च स्पर्श न निःस्वनम् । नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥१०६॥ -हठयोगप्रदीपिका, चतुर्थोपदेश । *** सुबोधं बालजीवानां, यद्विविधः कथानकैः । माहात्म्यं साम्यतत्वस्य, तज्ज्ञेयं पण्डितैरपि ॥ आदिमतीर्थकृन्मातुर्भरतचक्रिणस्तथा । प्रसन्नचन्द्रराजर्षेश्चिलातिपुत्रयोगिनः ॥ -गि. प. शाह 'कल्पेश' ____ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy