________________
Nas
६५४
१०५. पारणके तु परिमितं किंचिदूनोदरता सम्पन्नमाचाम्लं करोति ।
-वही पत्र २५४ १०६. पारणके तु मां शीघ्रमेव मरणं यासिषमितिकृत्वा परिपूर्णघ्राण्या आचाम्लं करोति न पुनरुनदरयेति । -वही. पत्र २५४ १०७. कोट्यो- अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिंस्तत्कोटिसहितं, किं मुक्तं भवति ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्यान तच्चाहोरात्रं प्रतिपालय पुनद्वितीयेऽन्हि आयान्तमेव प्रत्याचष्टे ततो द्वितीयस्यारंभ कोटिरादस्य तु पर्यन्त कोटिरूपे अपि मिलिते भवत इति तत्कोटि सहितमुच्यते, अन्येत्याहुः आचास्त्रमेकस्मिन् दिने कृत्वा द्वितीय दिने च तपोदन्तरमनुष्ठाप पुनस्तृतीयदिन आयान्तमेव कुर्वतः कोटि सहितमुच्यते । - बृहद्वृत्ति पत्र ७०६
१०८. "संवत्सरे" वर्षे प्रक्रमाद द्वादशे "मुनिः साधुः" मास, ति सूत्रत्वान्मासं भूतो मासिकरतेनैवमार्द्धमासिकेन आहारेणेन्ति-उपलक्षण त्वादाहार त्यागेन, पाठान्तरतश्च क्षणेन तपः इति प्रस्तावाद् परिज्ञानादिकमनशनं "चरेत"। -वही पत्र ७०६-७०७
भक्त
१०९. निशीथ चूर्णि
११० (क) मूलाराधना ३, २०८
(ख) मूलाराधना दर्पण पृ. २४५
१११. मूलाराधना ३, २४७
११२. वही. ३, २४९
११३. वही. ३, २५0-२५१
११४. वही. ३, २५२
११५. (क) मूलाराधना ३, २५३
(ख) निर्विकृतिः सव्यंजनादिवर्जितमव्यतिकीर्णमोदनादिभोजनम्।
-मूलाराधना दर्पण ३, २५४ पृ. ४७५
११६. मूलाराधना ३-१५४
११७. वही. ३, २५५
११८. रत्नकरण्ड श्रावकाचार, श्लोक १२४-१२८
११९. आचारसार, 90
१२०. द्वादशवार्षिकीमुत्कृष्टा संलेखनां कृत्वा गिरिकन्दरं गत्वा उपलक्षणमेतद् अन्यदपि षट्कायोपर्द्दरहितं विविक्तं स्थानं गत्वा पादपोपगमनं वा शब्दाद् भक्तपरिज्ञामिंगिनी मरणं च प्रपद्यते। -प्रवचनसारोद्धार, द्वार १३४
१२१. रत्नकरण्ड श्रावकाचार, श्लोक १३०
१२२. सागार धर्मामृत ७, ५८ और ८, २७-२८
१२३. भगवती आराधना
१२४. रत्नकरण्ड श्रावकाचार, श्लोक १२३
१२५. शांति सोपान, श्लोक ८१
१२६. गोम्मटसार- कर्मकाण्ड, ५६-५७-५८
१२७. ज्ञातासूत्र, अ. १, सूत्र ४९ १२८. भगवती आराधना गा. ६५०-६७६ १२९. जीवियं नाभिकंखेज्जा मरणं नाभिपत्थए ।
ओ विन सज्जना जीविए मरणे तथा ॥ -आचारांग ८-८-४ १३०. मरणपडियारभूया एसा एवं च ण मरणनिमित्ता जह गंड छे अकिरिआणो आयविरहाणारूपा।
-दर्शन और चिन्तन पृ. ५३६ से उद्धृत
उपाध्याय श्री पुष्कर मुनि स्मृति ग्रन्थ
१३१. संजमहेउ देहो धारिज्जइ सो कओ उ तदभावे । संजम हानिमित्तं देह परिपालणा इच्छा। १३२. संयुक्त निकाय २१-२-४-५ १३३. (क) संयुक्त निकाय ३४-२-४-४
(ख) History of Suicide in India
१३४. अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात्। उद्बध्नीयात्स्त्री पुमान्वा गतिरेषा विधीयते । पूयशेोणितसम्पूर्ण अन्धे समजत षष्टि वर्षसहस्त्राणि नरकं प्रतिपद्यते ॥ १३५. महाभारत, आदिपर्व १७९, २० १३६. मष्करिभाष्य १४ ११ गौतम १३७. (क) वही. १४-११
-Dr. Upendra Thakur, p. 107
- ओघनियुक्ति ४७
(ख) पाराशर ३-१० माधव टीका ब्रह्मपुराण से उद्धृत ।
- पाराशरस्मृति ४-१-२
१३८. वशिष्ठ. २३, १५
१३९. याज्ञवल्क्यस्मृति ३-२०
१४०. अपरार्क द्वारा पृ. ८७७ पर उद्धृत।
१४१. प्रायोऽनाशक शस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्चेच्छाताम् !
१५५. बृहदारण्कोपनिषद् ४, ४-११
१५६. महाभारत, आदिपर्व १७८-२०
१५७. मनुस्मृति ५, ८९
१५८. याज्ञवल्क्य ३, ६
१५९. उषनुस्मृति ७, २ १६०. कूर्मपुराण, उत्त. २३-७३ १६१. अग्निपुराण १५७-३२
१६२. पाराशर स्मृति ४, ४-७
-गौतम धर्मशास्त्र, १४-११
10
१४२. प्रायो महाप्रस्थानम् (मष्करि भाष्य )
१४३ (क) अनाशकमभोजनं (मष्करि भाष्य ) । (ख) अनाशकमनशनम् । -याज्ञ. ३१६ की मिताक्षरा टीका १४४. चकारादन्यैरप्यैव भूतैरात्महननहेतुभिरिति द्रष्टव्यम्। -मष्करि भाष्य १४५. रामायण २, २९, २१ १४६. वही. ३, ४५, ३६-३७ १४७. वही २, ७४, ३३
१४८. महाभारत २, ५७, ३१, ३, ७, ५-६ १४९. वही. ३, ५६, ४
१५०. कोष्ठपाषाणशस्त्रविरभिर्य आत्मानम्"
- वशिष्ठ २३, १५
१५१. असुर्या नाम ते लोका अन्धेन तामसावृताः । ता स् ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ।। १५२. उत्तररामचरित, अंक ४, श्लोक ३ के बाद का अंश।
१५३. बाल्मीकि रामायण ८३, ८३
१५४. आत्मनं घ्ननन्तीत्यात्महनः । के ते जनाः येऽविद्धांस..... अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात्..... प्राकृत विद्वांसो आत्महन उच्यन्ते ।
- ईशा. ३
G&P DA १४
jainelibrary