SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Nas ६५४ १०५. पारणके तु परिमितं किंचिदूनोदरता सम्पन्नमाचाम्लं करोति । -वही पत्र २५४ १०६. पारणके तु मां शीघ्रमेव मरणं यासिषमितिकृत्वा परिपूर्णघ्राण्या आचाम्लं करोति न पुनरुनदरयेति । -वही. पत्र २५४ १०७. कोट्यो- अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिंस्तत्कोटिसहितं, किं मुक्तं भवति ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्यान तच्चाहोरात्रं प्रतिपालय पुनद्वितीयेऽन्हि आयान्तमेव प्रत्याचष्टे ततो द्वितीयस्यारंभ कोटिरादस्य तु पर्यन्त कोटिरूपे अपि मिलिते भवत इति तत्कोटि सहितमुच्यते, अन्येत्याहुः आचास्त्रमेकस्मिन् दिने कृत्वा द्वितीय दिने च तपोदन्तरमनुष्ठाप पुनस्तृतीयदिन आयान्तमेव कुर्वतः कोटि सहितमुच्यते । - बृहद्वृत्ति पत्र ७०६ १०८. "संवत्सरे" वर्षे प्रक्रमाद द्वादशे "मुनिः साधुः" मास, ति सूत्रत्वान्मासं भूतो मासिकरतेनैवमार्द्धमासिकेन आहारेणेन्ति-उपलक्षण त्वादाहार त्यागेन, पाठान्तरतश्च क्षणेन तपः इति प्रस्तावाद् परिज्ञानादिकमनशनं "चरेत"। -वही पत्र ७०६-७०७ भक्त १०९. निशीथ चूर्णि ११० (क) मूलाराधना ३, २०८ (ख) मूलाराधना दर्पण पृ. २४५ १११. मूलाराधना ३, २४७ ११२. वही. ३, २४९ ११३. वही. ३, २५0-२५१ ११४. वही. ३, २५२ ११५. (क) मूलाराधना ३, २५३ (ख) निर्विकृतिः सव्यंजनादिवर्जितमव्यतिकीर्णमोदनादिभोजनम्। -मूलाराधना दर्पण ३, २५४ पृ. ४७५ ११६. मूलाराधना ३-१५४ ११७. वही. ३, २५५ ११८. रत्नकरण्ड श्रावकाचार, श्लोक १२४-१२८ ११९. आचारसार, 90 १२०. द्वादशवार्षिकीमुत्कृष्टा संलेखनां कृत्वा गिरिकन्दरं गत्वा उपलक्षणमेतद् अन्यदपि षट्कायोपर्द्दरहितं विविक्तं स्थानं गत्वा पादपोपगमनं वा शब्दाद् भक्तपरिज्ञामिंगिनी मरणं च प्रपद्यते। -प्रवचनसारोद्धार, द्वार १३४ १२१. रत्नकरण्ड श्रावकाचार, श्लोक १३० १२२. सागार धर्मामृत ७, ५८ और ८, २७-२८ १२३. भगवती आराधना १२४. रत्नकरण्ड श्रावकाचार, श्लोक १२३ १२५. शांति सोपान, श्लोक ८१ १२६. गोम्मटसार- कर्मकाण्ड, ५६-५७-५८ १२७. ज्ञातासूत्र, अ. १, सूत्र ४९ १२८. भगवती आराधना गा. ६५०-६७६ १२९. जीवियं नाभिकंखेज्जा मरणं नाभिपत्थए । ओ विन सज्जना जीविए मरणे तथा ॥ -आचारांग ८-८-४ १३०. मरणपडियारभूया एसा एवं च ण मरणनिमित्ता जह गंड छे अकिरिआणो आयविरहाणारूपा। -दर्शन और चिन्तन पृ. ५३६ से उद्धृत उपाध्याय श्री पुष्कर मुनि स्मृति ग्रन्थ १३१. संजमहेउ देहो धारिज्जइ सो कओ उ तदभावे । संजम हानिमित्तं देह परिपालणा इच्छा। १३२. संयुक्त निकाय २१-२-४-५ १३३. (क) संयुक्त निकाय ३४-२-४-४ (ख) History of Suicide in India १३४. अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात्। उद्बध्नीयात्स्त्री पुमान्वा गतिरेषा विधीयते । पूयशेोणितसम्पूर्ण अन्धे समजत षष्टि वर्षसहस्त्राणि नरकं प्रतिपद्यते ॥ १३५. महाभारत, आदिपर्व १७९, २० १३६. मष्करिभाष्य १४ ११ गौतम १३७. (क) वही. १४-११ -Dr. Upendra Thakur, p. 107 - ओघनियुक्ति ४७ (ख) पाराशर ३-१० माधव टीका ब्रह्मपुराण से उद्धृत । - पाराशरस्मृति ४-१-२ १३८. वशिष्ठ. २३, १५ १३९. याज्ञवल्क्यस्मृति ३-२० १४०. अपरार्क द्वारा पृ. ८७७ पर उद्धृत। १४१. प्रायोऽनाशक शस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्चेच्छाताम् ! १५५. बृहदारण्कोपनिषद् ४, ४-११ १५६. महाभारत, आदिपर्व १७८-२० १५७. मनुस्मृति ५, ८९ १५८. याज्ञवल्क्य ३, ६ १५९. उषनुस्मृति ७, २ १६०. कूर्मपुराण, उत्त. २३-७३ १६१. अग्निपुराण १५७-३२ १६२. पाराशर स्मृति ४, ४-७ -गौतम धर्मशास्त्र, १४-११ 10 १४२. प्रायो महाप्रस्थानम् (मष्करि भाष्य ) १४३ (क) अनाशकमभोजनं (मष्करि भाष्य ) । (ख) अनाशकमनशनम् । -याज्ञ. ३१६ की मिताक्षरा टीका १४४. चकारादन्यैरप्यैव भूतैरात्महननहेतुभिरिति द्रष्टव्यम्। -मष्करि भाष्य १४५. रामायण २, २९, २१ १४६. वही. ३, ४५, ३६-३७ १४७. वही २, ७४, ३३ १४८. महाभारत २, ५७, ३१, ३, ७, ५-६ १४९. वही. ३, ५६, ४ १५०. कोष्ठपाषाणशस्त्रविरभिर्य आत्मानम्" - वशिष्ठ २३, १५ १५१. असुर्या नाम ते लोका अन्धेन तामसावृताः । ता स् ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ।। १५२. उत्तररामचरित, अंक ४, श्लोक ३ के बाद का अंश। १५३. बाल्मीकि रामायण ८३, ८३ १५४. आत्मनं घ्ननन्तीत्यात्महनः । के ते जनाः येऽविद्धांस..... अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात्..... प्राकृत विद्वांसो आत्महन उच्यन्ते । - ईशा. ३ G&P DA १४ jainelibrary
SR No.012008
Book TitlePushkarmuni Smruti Granth
Original Sutra AuthorN/A
AuthorDevendramuni, Dineshmuni
PublisherTarak Guru Jain Granthalay
Publication Year1994
Total Pages844
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size105 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy