SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ SVABHAVAVĀDA (NATURALISM): A STUDY : 15 the doctrine of Svabhāva; this passage declares how everything comes about by Svabhāva. The next passages is from the same source describing the ultimate source of material universe. The Mahābhārata records evidence, as pointed out by Hiriyannal7 in support of two opposite views—the ultimate source was conceived as one and as many. The Bhagavadgitāls contains many passages which lend support to the doctrine of Svabhāva. It is pressed into service to explain the difference in the duties of different castes; and its irresistible force is brought to the forefront now and again to persuade Arjuna to fight. In the commentary19 to the Sūtrakstānga śīlāňka puts forward by स्वभावभाविनो भावान् सर्वानेवेह निश्चयात् । बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥ स्वभावालभते प्रशां शान्तिमति स्वभावतः । स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यसि ॥ -Mbh, Santiparvan : 25. 16 ; 179. 10-11 ; 222. 27, 35 16 पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः । एतयोनीनि भूतानि तत्र का परिदेवना ।। केचित्पुरुषकारं तु प्राहुः कर्मसु मानवाः । देवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥ विकारानेव यो वेद न वेद प्रकृति पराम् । तस्य स्तम्भो भवेद्वाल्यान्नास्ति स्तम्भोऽनुपश्यतः ।। प्रकृती च विकारे च न मे प्रीतिर्न च द्विषे । द्वेष्टारं च न पश्यामि यो मामद्य ममायते ।। -Mbh, Santiparvan : 224. 17; 232. 19; 222. 26, 31 17 Outlines of Indian Philosophy, p. 105. ...............प्रकृतिस्त्वां नियोक्ष्यति ॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥ कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ।। प्रकृति यान्ति भूतानि............ ॥ .......स्वभावस्तु प्रवर्तते ॥ -Bhagavadgitā XVIII. 59-60 ; III. 5; III. 33, V. 14 19 तत्कथमेतज्जगद्वैचित्र्यं घटते ?, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दु:खी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति ?, अत्रोच्यते, स्वभावात् , तथा हिकुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुङ्कमागरुचम्दनादिविलेपनानभोगमनभवति धूपाद्यामोदं च, Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy