SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३२४ : श्री महावीर जैन विद्यालय सुवर्ण महोत्सव अन्य __ प्रशस्तिलेखाङ्क-७ अमन्दपदनिस्यन्दपदप्रेमपचेलिमाः। वाचः श्रीवस्तुपालस्य वन्द्या वाचस्पतेरपि ॥१॥ सिद्धे सिद्धनृपे, शनैरवसिते राज्यप्रतापो दृढो (? पे दृढे) जाता गूर्जरनिर्जरेन्द्रमहिषी गोपोपभूम्यैव भूः। कारुण्यादुपकारिणो भगवतस्तद्वस्तुपालच्छलात् सर्गोऽयं सुकृतैः सतां परिणतः श्री-वाङ्मयो वेधसः ।। २ ।। लक्ष्मी नन्दयता, रतिं कलयता, विश्वं वशीकुर्वता, अक्षं तोषयता, मुनीन् मुदयता, चित्ते सतां जाग्रता । संख्येऽसङ्ख्यशरावली विकिरता, रूपश्रियं मुष्णता, नैकध्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥३॥ शेषाहिः सह शङ्करेण, शशिना राका, सरो मानसं हंसैः, कैरविणीकुलानि शरदा, गङ्गा तुषाराद्रिणा । सम्भूयापि न यस्य विश्रुतगुणग्रामस्य जेतुं क्षमाः स्नानोत्तीर्णसुरेन्द्रदन्तिरदनच्छायावदातं यशः ॥ ४॥ . कस्तूरिकापङ्ककलङ्कितानि वक्त्राम्बुजानि द्विषदङ्गनानाम् । प्रक्षालयामास चिराय चारु यत्खड्गधारामलिनप्रवाहः ॥५॥ नैवान्यः स्पर्द्धमानोऽपि ववृधे यस्य कीर्तिभिः । ऋते वियुक्त वैरिस्त्रीगण्डमण्डलपाण्डुताम् ॥६॥ असावाद्यः सर्गः शिबि-बलि-दधीचिप्रभृतयो विधातुक्सेन व्यवसितवतो दातृविधये। कलौ संक्षिप्तैतत्प्रकृतिपरमाणूच्चयमयः समासेनेदानी स्फुटमयममात्यैकतिलकः ॥ ७॥ सौभ्रानं पितृभक्तिरत्र निबिडा मैत्रीति रामायणी येनाश्रावि नृशंसभार्गवभुजोपाख्यानवजे कथा । किश्चान्यत् तपसः सुतो नरपतीनाक्रम्य यत्रेष्टवान् । पर्वाऽऽसीदधिकं तदेव रतये यस्यानिशं भारतम् ॥८॥ मुञ्ज-भोजमुखाम्भोजवियोगविधुरं मनः। श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ॥९॥ देवे स्वर्गिण्युदयनसुते वर्तमानप्रभूणां दूरादर्थी विरमति बत! द्वारतो वारितः सन् । दिष्ट्यै तस्मिन्नपि कुसमये जातमालम्बनेन स्वच्छे वाञ्छा फलति महतां वस्तुपाले विशाला ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy