SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખઃ ૩૨૧ यस्य स्तम्भपुरे पराक्रमचमत्कारेण पारे गिरामुद्रीवोऽपि नमन्नमन्दसमशहङ्कारकारस्करात् । सङ्ग्रामापसृतप्रधावितहयप्रस्वेदबिन्दूत्करैरनाक्षीदयशःप्रशस्तिमसितैः सङ्कामसिंहः पथि ॥६॥ क्षीरं क्षारममोदिनी कुमुदिनी राका वराकी हता श्रीहीनास्तुहिनावनीधरभुवो मन्दैव मन्दाकिनी। निःसाराणि सरोरुहाणि न च ते हंसाः प्रशंसास्पदं यत्कीर्तिप्रसरे सुरेभदशनच्छाये दिशश्चुम्बति ॥७॥ यस्यान्धङ्करणेऽपि भूयसि धने निःशेषशास्त्रागम ज्ञानज्योतिरपास्तमोहतमसो नाऽभून्मदप्रश्रयः । नोन्मीलन्ति च धर्मवर्मिततनोरुद्दामकामभ्रम चापप्रेरितमार्गणव्यतिकरव्यापिव्यथावीचयः॥८॥ वप्राभः कनकाचलः स परिखामात्र निधिः पाथसां द्वीपान्यङ्गणवेदिका परिसरो विन्ध्याटवीनिष्कुटः । यस्याऽचुम्बितचित्रबुद्धिविलसच्चाणक्यसाक्षात्कृते रुद्योगे करगर्तनर्तितजगत्यव्याजमुन्मीलति ॥९॥ तीर्थयात्रामिषाद येन तन्वता दिग्जयोत्सवम् । पराभवो विपक्षस्य बलिनोऽपि कलेः कृतः ॥१०॥ दिग्धैर्दुग्धमहोदधौ हिमगिरी स्मेरैः शिवे सादरैः सास्फोटैः स्फटिकाचले समुदयत्तोषैस्तुषार स्विषि । रेजे यस्य विकस्वराऽम्बुजवनस्तोमेषु रोमाञ्चितैरुन्मीलन्मदराजहंसरमणीरम्यैर्यशोराशिभिः ॥११॥ यहानं यदसीमशौर्यविभवं यद्वैभवं यद्यशो यवृत्तं भणदोष्ठकण्ठमभजत् कुण्ठत्वमेतस्य यत् । . आजन्मास्खलितैर्वचोभिरभजद् भङ्गप्रसङ्गैः कथं साम्यं यातु वसन्तपालकृतिना तस्माद गिरामीश्वरः ॥ १२॥ ते नीहारविहारिणः, कवचितास्ते चन्दनैः स्यन्दिभिः. ते पीयूषमयूषमनवपुषः, ते पद्मसम्माश्रिताः । माकन्दाङ्करमञ्जरी निगडिताः क्रीडन्ति ते सन्ततं, सिक्ताः सूक्तिसुधारसेन सुकवेः श्रीवस्तुपालस्य ये ।। १३ ॥ यस्य साहित्यपाथोधिपदवीपारदृश्वनः।। श्रयन्ति वाग्वहित्राणि विचित्राणि कवीश्वराः ॥१४॥ आमोदं सुमनःसु संविदधती पुंस्कोकिलप्रेयसी नादश्रीसुहृदां मुहुः कविगिरामुन्मुद्रयन्ती पथः । माकन्दाङ्करमञ्जरीमिव गुणश्रेणिं समातन्वती सेयं हन्त ! वसन्तपाल ! भवतः कीर्तिर्वसन्तायते ॥ १५॥ સુરુ ગ્રહ ૨૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy