SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ चापा॰ शशिना युक्ता यदिसूर्य प्रजायते । लग्ने च सबलो मंदो मकरे च कुजो भवेत् ।।६४॥ अत्र योगे समुत्पन्ना महाराजा भवेन्नरः । दूरादेव नमन्त्यस्य प्रतापैश्चरणी नृपाः ।।६।। उच्चाभिलाषुकः सूर्य स्त्रिकोणस्था यदा भवत् । अपि नीचकुले जातो राजा स्याद्धनपूरितः ॥६६।। અર્થ- ધનુરાશિના અર્ધા ભાગમાં ચન્દ્રમા યુક્ત સૂર્ય લગ્નમાં હાય, વળી શનિ અને મકર રાશિમાં મંગળ હોય તે આ રોગમાં જન્મેલે માણસ મહારાજા બને છે. અને રાજાએ તેને જોતાં દુરથી પણ તેને પ્રણામ કરે છે. જેને ઉચ્ચાભિલાષી સુર્ય નવમે યા પાંચમે વડે, તે માણસ નીચ કુળમાં જન્મેલ હોય તે પણ સમૃદ્ધ રાજા બને છે. धनस्थाने यदा शुक्रो, दशमे च बृहस्पतिः। षष्ठे च सिहिकापुत्रा, राजा भवति विक्रमी ॥ ७॥ चतुर्ग्रहा यदैकत्र यदि सौम्या भवन्तिहि । भ्रातृ घी धर्म लग्नाचे राजयोगा भवेदयम् ॥६८।। सवैर्ग्रहैर्यदा च-द्रो विना हेलि निरीक्ष्यते । षष्ठाष्टमे च जामित्रे स दीर्घायुनराधिपः ॥६९।। नवमे पञ्चम स्थाने चतुर्थे च यदा ग्रहाः। आदी जातश्च नश्यन्ति पश्चाज्जातश्च जीवति ॥७॥ विवाहितायाम-य स्यामेक पुत्रो भवेत्तदा । विख्यातो भुवने त्यागी स दीर्घायुर्महीपतिः ॥७१॥ २८० : . વિભાગ બીજો
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy