SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गंडे मूल मधाश्विनी प्रथम के मैत्रो ऽतिमंडे तथा । सार्यश्च व्यतीपात इदु तपना ___ चेकार्गलस्था यदा ॥५॥ खाता- सूर्याऋष्ट ८ त्रि ३ त्रिविश २३ तुद पचविशाः (२५) ष्ट ८ सख्यमे सूर्यादिना क्रमाल्लतक विशे २१ तमसोप्रतः ॥३॥ अग्रता नवमे रोहा सप्त विशे भृगास्तमे के चि ज्योतिविदः । शाहु लतातां मपि वजयेत् ॥७॥ तथा च करोति यत्र नक्षत्रे राकान्त-रजनी करः । ततो प्यष्टम नक्षत्रं स पुरो हंति लत्तया ॥८॥ पात: सापि पितृ देव चित्रा मैत्र श्रुति पोष्ण भानि सूर्यक्षेतू । यशं ख्यान्य निन्यास्त शंख्याक्ष ___ भवेत् पात: ॥९॥ साध्य हर्षण शुलानां वधुति व्यतिपातयोः । यद् भंग ल्लस्य चान्त्येषु तत्पाते पुनिपातितं ॥१०॥ : fdeuon पया
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy