SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५३ न मुह्यति न संशेते न स्वार्थानध्यवस्यति । न रज्यते न च दृष्टि किंतु स्वस्थः प्रतिक्षणं ॥ २३७ ।। त्रिकालविषयं ज्ञेयमात्मानं च यथास्थितं । जानन् पश्यंश्च निःशेपमुदास्ते स तदा प्रभुः ।। २३८ ॥ अनंतज्ञानहग्वीर्यवैतृष्ण्यमयमव्ययं । सुखं चानुभवत्येष तत्रातींद्रियमच्युतः ॥ २३९ ॥ ननु चाक्षैस्तदर्थानामनुमोक्तुः सुखं भवेत् । अतीन्द्रियेषु मुक्तेषु मोक्षे तत्कीदृशं सुखं ॥ २४० ॥ इति चेन्मन्यसे मोहात्तन्न श्रेयो मतं यतः । नाद्यापि वत्स त्वं वेत्सि स्वरूपं सुखदुःखयोः ॥ २४१ ।। आत्मायत्तं निराबाधमतींद्रियमनश्वरं । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः ।। २४२ ।। यत्तु सांसारिकं सौख्यं रागात्मकमशाश्वतं । स्वपरद्रव्यसंभूतं तृष्णासंतापकारणं ॥ २४३ ॥ मोहद्रोहमदनोधमायालोभनिबंधनं । दुःखकारणं बधस्य हेतुत्वाद्दुःखमेव तत् ।। २४४ ॥ तन्मोहस्यैव माहात्म्यं विपयेभ्योऽपि यत् सुखं । यत्पटोलमपि स्वादु श्लेष्मणस्तद्विमितं ॥ २४५ ॥ । यदन चक्रिणां सौख्यं यच्च खर्गे दिवौकसां । ' कलयापि न तत्तुल्यं सुखस्य परमात्मनां ॥ २४६ ॥ શુદ્ધ દશામાં આ આત્મા નથી મોહ કરતે, નથી સશય કરતા, નથી રેય પદાર્થોમાં ભ્રમભાવ રાખતો, નથી રાગ કરતો કે નથી ષ કરતો, પરંતુ પ્રતિસમય પોતાના સ્વરૂપમાં લીન રહે છે. ત્રણે કાળના સર્વ જાણવા ગ્ય પદાર્થોને તથા પિતાને પણ તેથારૂપ જાણે છે, દેખે છે ત્યારે તે પ્રભુ ઉદાસીના વીતરાગ બની રહે છે.
SR No.011637
Book TitleSahaj Sukh Sadhan
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherShrimad Rajchandra Ashram
Publication Year1973
Total Pages685
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy